________________
॥३३१॥
Jain Education
0000000
प्राप्तेः पूर्वं गार्हस्थ्येऽपि कामभोगविरक्तः सन् श्रावकधर्मं परिपालयति इति तं वैराग्यकाष्ठामुपनेतुं सामान्येनाब्रह्मदोषानाह -
tional
रम्यमापातमात्रे यत् परिणामेऽतिदारुणम् । किंपाकफलसंकाशं तत् कः सेवेत मैथुनम् ॥७७॥
आपातमात्रे प्रथमारम्भमात्रे, रम्यं मनोहरं, परिणामे प्रारम्भादुत्तरोत्तरावस्थायां, दारुणं रौद्रं, किपाकफलसंकाशं किपाको वृक्षविशेषस्तत्फलसहं, किपाककलं ह्यापाते रम्यं परिणामे दारुणं मारणात्मकत्वात् यदाह'वण्णड्ढr reecया दीसन्ता दिन्ति हिययपरिओसं ।
46
कंपागफला पुत्तय आसायन्तो वियाणिहिसि ॥ " [ ]
एवंविधं यन्मैथुनं मिथुनकर्म तत् कः सेवेतेति सम्बन्धः । यदाह" यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः ।
किपाकफलादनवत् भवन्ति पश्चादविदुरन्ताः ॥ " [ प्रशम० ७७ ॥]
१ वर्णाढया: कौतुका दृश्यमाना ददति हृदयपरितोषम् । किंपाकफलान् पुत्रक आस्वादमानो विज्ञास्यसि ॥
२ (( तुमुलम्म कोउप हलहलं " इति श्री हेमचन्द्राचार्याः देशीनाममालायामष्टमघर्गेऽनेकार्थप्रकरणे ७४ लोके व्याचख्युः ॥
३ पाक खं. ॥
For Private & Personal Use Only
10
||३३१॥
www.jainelibrary.org