SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ॥३३१॥ Jain Education 0000000 प्राप्तेः पूर्वं गार्हस्थ्येऽपि कामभोगविरक्तः सन् श्रावकधर्मं परिपालयति इति तं वैराग्यकाष्ठामुपनेतुं सामान्येनाब्रह्मदोषानाह - tional रम्यमापातमात्रे यत् परिणामेऽतिदारुणम् । किंपाकफलसंकाशं तत् कः सेवेत मैथुनम् ॥७७॥ आपातमात्रे प्रथमारम्भमात्रे, रम्यं मनोहरं, परिणामे प्रारम्भादुत्तरोत्तरावस्थायां, दारुणं रौद्रं, किपाकफलसंकाशं किपाको वृक्षविशेषस्तत्फलसहं, किपाककलं ह्यापाते रम्यं परिणामे दारुणं मारणात्मकत्वात् यदाह'वण्णड्ढr reecया दीसन्ता दिन्ति हिययपरिओसं । 46 कंपागफला पुत्तय आसायन्तो वियाणिहिसि ॥ " [ ] एवंविधं यन्मैथुनं मिथुनकर्म तत् कः सेवेतेति सम्बन्धः । यदाह" यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः । किपाकफलादनवत् भवन्ति पश्चादविदुरन्ताः ॥ " [ प्रशम० ७७ ॥] १ वर्णाढया: कौतुका दृश्यमाना ददति हृदयपरितोषम् । किंपाकफलान् पुत्रक आस्वादमानो विज्ञास्यसि ॥ २ (( तुमुलम्म कोउप हलहलं " इति श्री हेमचन्द्राचार्याः देशीनाममालायामष्टमघर्गेऽनेकार्थप्रकरणे ७४ लोके व्याचख्युः ॥ ३ पाक खं. ॥ For Private & Personal Use Only 10 ||३३१॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy