________________
स्वीपक्ष
वृत्ति
विभूषित
द्वितीयः प्रकाश: श्लोक: ७ ॥३३॥
योगशाखम्
प्रायः परस्वलुब्धस्य निःशूका बुद्धिरेधते । हन्तुं भ्रातृन् पितॄन् दारान् सुहृदस्तनयान गुरुन् ॥२॥ परस्वं तस्करो गृहन् वध-बन्धादि नेक्षते । पयःपायीव लगुडं बिडाल उपरिस्थितम् ॥३॥ व्याध-धीवर-मार्जारादिभ्यश्चौरोऽतिरिच्यते । निगृह्यते नृपतिभिर्यदसौ नेतरे पुनः ॥४॥
___ स्वर्णादिकेऽप्यन्यधने पुरःस्थे सदा मनीषा दृषदीव येषाम् ।
सन्तोषपीयूषरसेन तृप्तास्ते द्यां लभन्ते गृहमेधिनोऽपि । ५। ७५॥ इदानीमामुष्मिकमैहिकं चाब्रह्मकलमुपदर्य गृहस्थोचितं ब्रह्मचर्यव्रतमाह
षण्ढत्वमिन्द्रियच्छेदं वीक्ष्याब्रह्मफलं सुधीः ।
भवेत् स्वदारसन्तुष्टोऽन्यदारान् वा विवर्जयेत् ॥७६॥ षण्डत्वमामुष्मिकं परदाररतानां फलम् , इन्द्रियच्छेदश्च राजादिकृत ऐहिकम् , अब्रह्मणः प्रतिषिद्धस्य मैथुनस्य, वीक्ष्य शास्त्रात् प्रत्यक्षेण वा ज्ञात्वा, स्वदारेषु धर्मपन्यां सन्तुष्टो भवेदित्येकं गृहस्थब्रह्मचर्यम् । अन्यदारान् वा परसम्बधिनीः स्त्रियो विवर्जयेत् , स्वखी-साधारणस्त्रीसेवीत्यर्थः इति द्वितीयम् ॥७६।।
यद्यपि गृहस्थस्य प्रतिपन्नं व्रतमनुपालयतो न तादृशः पापसम्बन्धोऽस्ति तथापि यतिधर्मानुरक्तो यतिधर्म१ कृतमै छ. ॥ २दारान् पर शां मु.॥
Jain Education Inter
!
For Private & Personal Use Only
w
ww.jainelibrary.org