SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ||३१८॥ Jain Education Int ततो मदुपरोधेन सुन्दरापसर द्रुतम् । द्वयोरप्यन्यथा नाथ कुशलं न भविष्यति ||२७७|| विमृश्याथ महीनाथ निर्जगाम द्रुतं ततः । धीमन्तो हि धिया नन्ति द्विपः सत्यपि विक्रमे ||२७८ || गते नृपे तु व्याहारि तथा गच्छत्यसाविति । स्वक्षूणरक्षणार्थं हि प्रपञ्च धीमतामयम् ॥ २७९ ॥ कृष्टकङ्का सिजिह्वालो वेताल इव दारुणः । अनुभूपालमुत्तालो दधावे मण्डिकस्ततः ॥ २८० ॥ तं समासन्नमालोक्य भूपतिर्धी बृहस्पतिः । चन्वरोत्तम्भितग्रावस्तम्भेनाऽन्तरितोऽभवत् ||२८१ ।। कोपान्नयनश्वास स एवैष पुमानिति । कङ्कासिना दृषत्स्तम्भं च्छित्वाऽगाद्वाम मण्डिकः ॥ २८२॥ ययौ स्वं धाम राजाऽपि हृष्टवौरोपलम्भतः । प्राप्तः सौख्याय जायेत दोषकारी न कस्य वा ॥ २८३ ॥ राजा प्रातस्ततो राजपाटिकाव्याजतो बहिः । दस्युं विश्वमनोदस्युस्तं निरूपयितुं ययौ || २.८४ | अथ वस्त्राणद्वारे कुर्वाणं नकारताम् । पद्वैर्वेष्टितजङ्घोरं किञ्चिदुद्घाटिताननम् || २८५ ।। तस्करं मस्कर तोपेतं छद्मश्लथाकृतिम् । दृष्ट्वोपालक्षयत् क्ष्मापः क्षपादृष्टानुमानतः ( युग्मम् ) ||२८६ ॥ गत्वा हये महीनाथोऽभिज्ञानानि निवेदयन् । पुरुषान् प्रेषयामास तस्याऽऽकारणहेतवे ॥ २८७|| नहतः स पुमान्नूनं तद्विजृम्भितमित्यसौ । आहृतोऽमंस्त चौरा हि महाराजिकवेदिनः || २८८|| सोऽगात्ततो राजकुले राज्ञाऽऽस्थत महासने । महाप्रसादं कुर्वन्ति नीतिज्ञा हि जिघांसवः ||२८९ ॥ तं भूपतिरभाषिष्ट प्रसादसुखया गिरा । स्वस्वसा दीयतां मह्यं दातव्या एव कन्यकाः ।। २९० ।। १ दमुखया शां मु. ॥ २ का शां. मु. | Private & Personal Use Only द्वितीय: प्रकाशः श्लोकः ७२ ॥३१८|| 5 10 15brary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy