________________
॥३१॥
तज् ज्ञात्वा कुपितो राजा बन्धयामास तं क्षणात् । सामन्ता अपि बध्यन्ते राजादेशाद् वणिक कियान् ।।२३८॥ ततस्तं सदने नीत्वा छोटयित्वा च बन्धनम् । किं मां प्रत्यभिजानासि पप्रच्छेति महीपतिः ॥२३९॥ अचलोऽपि जगादेवं जगदुद्द्योतकारिणम् । भानुमन्तं भवन्तं च बालिशोऽपि न वेत्ति कः ॥२४०॥ पर्याप्तं चाटुवचनैः सम्यक् चेद् वेत्सि तद्वद । राज्ञेत्युक्तोऽचलोऽवोचत् तर्हि जानामि न ह्यहम् ।।२४१।। देवदत्तामथाहूय भूपतिस्तमदर्शयत् । इष्टैर्देष्टा कृतार्था स्यामानसिद्धिर्हि मानिनाम् ॥२४२॥ देवदत्तामसौ दृष्ट्वा हीतः कष्टां दशां ययौ । अग्रेस्त्र्यपभ्राजना हि मृत्योरप्यधिका नृणाम् ।।२४३॥ साऽप्यूचे मूलदेवोऽयमित्युक्तो यस्तदा त्वया । 'एवं कुर्या ममापि त्वं देवाद् व्यसनमीयुषः' ॥२४४॥ तदसि व्यसनं प्राप्तः प्राणसन्देहकारणम् । मुक्तोऽसि चार्यपुत्रेण नेदृक्षाः क्षुद्रघातिनः ॥२४५॥ ततो विलक्षः स वणिक पतित्वा पादयोस्तयोः। ऊचे सर्वापराधान् मे तितिक्षध्वं तदा कृतान् ॥२४६।। रुष्टस्तेनापराधेन जितशत्रुर्महीपतिः । प्रवेशमुज्जयिन्यां मे युष्मद्वाचा प्रदास्यति ॥२४७।। अथोचे मूलदेवोऽपि मया क्षान्तं तदैव ते । यदा प्रसादो विदधे देव्या श्रीदेवदत्तया ॥२४८॥ ततः प्रसादं दबोचैर्भूतमेकं समर्प्य च । पुरीमुज्जयिनीं गन्तुं विससर्जाचलं नृपः ॥२४९।।
प्रवेशोऽवन्तिनाथेन तस्यावन्त्यामदीयत । मूलदेवस्य बचसा कोपस्तन्मूल एवं यत् ॥२५०॥ १ सम्यक् त्वं वेत्सि मु.॥ २ 'न्मनःसिद्धि मु. शां.॥ ३ सा तूचे खं. ॥
॥३१५॥
Jain Education in
For Private & Personal use only
A
ww.jainelibrary.org