________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम्
॥३१०॥
Jain Education Inte
एवमस्त्विति देव्यूवे मूलदेवोऽपि तं मुनिम् । वन्दित्वाऽथ ग्राममध्ये मिक्षित्वा बुभुजे स्वयम् ॥ १७२ ॥ मार्ग क्रामन् क्रमेणासौ प्राप वेणातटं पुरम् । सुष्वाप पान्थशालायां निद्रासुखमवाप च ॥ १७३ ॥ यामिन्याः पश्चिमे यामे स सुप्तः स्वममैक्षत । यत् पूर्णमण्डलश्चन्द्रः प्रविवेश मुखे मम ॥ १७४ | aaaaaats कर्पटिकस्तदा । अन्यकर्पटिकानां च प्रबुद्धस्तमचीकथत् ।। १७५ ।। तेषु कर्पटिकेष्वेकः स्वनमेवं व्यचारयत् । अचिरेण लप्स्यसे त्वं सखण्ड घृतमण्डकम् ॥ १७६ || हृष्टः कर्पटिकः सोऽभूदेवं भूयादिति ब्रुवन् । जायेत बदरेणापि श्रृगालस्य महोत्सवः || १७७॥ स्वप्नं नाचीकथत् तेषामज्ञानां धूर्त्तराडू निजम् । मूर्खा हि दर्शिते रत्ने दृषत्खण्डं प्रचक्षते || १७८ । मण्डकं कटिः प्राप गृहाच्छादनपर्वणि । प्रायेण फलति स्वप्नो विचारस्यानुसारतः ॥ १७९ ॥ धूर्त्तोऽपि प्रातरारामे गत्वा पुष्पोच्चयादिना । अप्रीणान्मालिकं लोकंपूण कर्मापि तादृशाम् ॥ १८० ॥ गृहीत्वा मालिका तस्मात् स पुष्पाणि फलानि च । शुचिर्भूत्वा ययौ वेश्म स्वशास्त्र विपश्चितः ॥ १८९ ॥ मूलदेवस्ततो नत्वा दवा पुष्पफलानि च । उपाध्यायाय तज्ज्ञाय शशंस स्वप्नमात्मनः ॥ १८२ ॥ मुदितः सोऽवदद्विद्वान् वत्स स्वमफलं तव । सुमुहूर्त्ते कथयिष्याम्यद्यास्माकं भवातिथिः || १८३ || मूलदेवं स्नपयित्वा भोजयित्वा च गौरवात् । परिणाययितुं कन्यामुपाध्याय उपानयत् ॥ १८४॥ १ काटिक' मु.। एवमग्रेऽपि ॥
२ सखण्डं खं । सखण्डु शां. ॥
३ गृहस्छा (च्छा ) दन खं. ॥
For Private & Personal Use Only
द्वितीय: प्रकाश:
श्लोक ७२
॥३१०॥
5
10
www.jainelibrary.org