________________
||३०९ ॥
Jain Education Inter
तस्मिन्नदत्वा भुञ्जने मूलदेवस्तदाशया । त्रीन् वासरानगमयन्नृणामाशा हि जीवितम् ॥१५९॥ अटवीं तां परित्यज्य धूर्त्तराजं द्विजोऽवदत् । स्वस्ति तुभ्यं महाभाग यास्याम्यहमितोऽधुना ॥ १६०॥ तमूचे मूलदेवोऽपि त्वत्साहाय्यादियं मया । द्वादशयोजनायामा क्रोशवल्लङ्घिताऽटवी || १६१ ॥ dura गमिष्यामि मूलदेवाभिधोऽस्म्यहम् । तत्र मे कथयेः कार्यं कथ्यतां किं च नाम ते ॥ १६२ || लोकैर्निर्घृणशर्मेति विहितापरनामकः । विप्रोऽहं सडो नामेत्युक्त्वा टक्कस्ततो ययौ ॥ १६३ ॥ गच्छता मूलदेवेन ततो वेणातटं प्रति । दृष्टः संवसथः कश्चिद्वसदावसथः पथि ॥ १६४ ॥ प्रविष्टस्तत्र भिक्षार्थं क्षामकुक्षिर्बुभुक्षया । भ्रमन्नासादयामास कुल्माषान् कुत्रचिद् गृहे ॥ १६५ ॥ ग्रामान्निष्क्रामतस्तस्याभिमुखः कोऽप्यभून्मुनिः । मासक्षपणपुण्यात्मा पुण्यपुञ्ज इवाङ्गवान् ॥ १६६ ॥ तं दृष्ट्वा मुदितः सोऽभूदद्दो मे सुकृतोदयः । यन्मयाप्तमिदं पात्रं यानपात्रं भवोदधौ ॥१६७॥ साधोः कुल्माषदानेन रत्नत्रितयशालिनः । उन्मीलतु चिरादद्य मद्विवेकतरोः फलम् || १६८ || कुल्माषान् साधवे दत्त्वा मूलदेव: पपाठ च । धन्यास्ते खलु येषां स्युः कुल्माषाः साधुपारणे ।। १६९ || at भावना हृष्टा बभाषे व्योम्नि देवता । अर्द्धश्लोकेन याचस्त्र भद्र किं ते प्रदीयताम् ॥ १७० ॥ प्रार्थयामास सद्यस्तां मूलदेवोऽपि देवताम् । गणिका देवदत्ते भसहस्रं राज्यमस्तु मे ॥ १७१ ॥
१ साधो खं. ॥
७८
For Private & Personal Use Only
ठळक
10
॥३०९||
ww.jainelibrary.org