________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः
प्रकाश: श्लोकः ७२ ॥३०८॥
॥३०८||
पारावारमिवापारां तितीर्घस्तां महाटवीम् । सहायं चिन्तयामास तरण्डमिव धूर्तराट् ॥१४६॥ कस्मादप्यागतोऽकस्मादभ्रादिव परिच्युतः। शम्बलस्थगिकां बिभ्रत कोऽपि टक्को द्विजस्तदा ॥१४७।। असहाय: सहायीयं तं विनं क्षिप्रमागतम् । वृद्धो यष्टिमिव प्राप्य मलदेवो मुदं ययौ ॥१४८॥ जगाद मलदेवस्तं ममारण्ये प्रपेतुषः । आत्मच्छायाद्वितीयस्य दिष्टया मिलितवानसि ॥१४९।। स्वच्छन्दं वार्तयिष्यावस्तदावां द्विजसत्तम । मार्गखेदापहरणी विद्या वार्ता हि या पथि ॥१५०॥ दूरे कियति गन्तव्यं स्थाने जिगमिषा क्व ते। कथ्यतां भो महाभाग मार्गमैत्री वशीकुरु ॥१५१।। विप्रोऽप्याख्यद् गमिष्यामि पारेऽरण्यमवस्थितम् । स्थानं वीरनिधानाख्यं हि त्वं कुत्र यास्यसि ॥१५२॥ मूलदेवोऽब्रवीद्यास्याम्यहं वेणातटे पुरे । विप्रोऽप्यूचे तदेहि त्वमेकोऽध्या दूरमावयोः ॥१५३।। ललाटन्तपतपने मध्याहूनेऽथ समागते । मिलिताभ्यां च गच्छद्भ्यां ताभ्यां प्रापि महासरः ॥१५४।। पाणि-पाद-मुखं मूलदेवः प्रक्षाल्य वारिणा । निरन्तरतरुच्छाये भूतले समुपाविशत् ॥१५५।। स्थगिकायाः समाकृष्य सक्तूनालोड्य वारिणा । एकोऽपि भोक्तुमारेभे टक्को रङ्क इव द्रतम् ॥१५६॥ धूर्तोऽप्यचिन्तयदसौ नाऽऽदी मे भोजनं ददौ । अतिक्षुधाऽऽतुरो भुङ्क्ते मुक्तः सन् खलु दास्यति ॥१५७॥ भुक्त्वा तत्रोत्थिते विप्रे बन्नति स्थगिकामुखम् । दध्यौ धूर्तोऽपि यद्यद्य नादात्तच्छ्यः प्रदास्यति ॥१५८॥ १ स्थतिका शां.॥
Jain Education Inter
For Private & Personal Use Only
POw.jainelibrary.org