________________
॥३०॥
गुलिका मूलदेवोऽपि मुखादाकृष्य तत्क्षणात् । व्यक्तोऽभूत् कान्तिमान मेघनिर्मुक्त इव चन्द्रमाः ॥८२।। साधु ज्ञातोऽसि विज्ञानिनिति सप्रेमभाषिणा । ततो विमलसिंहेन धूर्त्तसिंहः स सस्वजे ॥८३॥ अपतन्मूलदेवोऽपि नृदेवस्य पदाब्जयोः । राजाऽपि तं प्रसादेन सगौरवमपूजयत् ।।८४॥ एवं च देवदत्ताऽपि तस्मिन्नत्यनुरागिणी । पुरुरवस्युवंशीवाऽन्वभूद्विषयजं सुखम् ॥८५।। अतिष्ठन्मूलदेवोऽपि न विना द्यूतदेवनम् । भवितव्यं हि केनापि दोषेण गुणिनामपि ॥८६॥ ययाचे देवदत्ताऽपि घिग द्यूतं त्यज्यतामिति । नात्यजन्मूलदेवस्तत् प्रकृतिः खलु दुस्त्यजा ।।८७॥ तस्यां नगर्यामासीच धनेन धनदोपमः । सार्थवाहोऽचलो नाम मूर्त्याऽपर इव स्मरः ।।८८।। आसक्तो देवदत्तायां मूलदेवाग्रतोऽपि सः। कृतस्वीकरणो भाट्या बुभुजे तां निरन्तरम् ॥८९॥ इयों स मूलदेवाय महतीं वहति स्म च । अन्विष्यति स्म तच्छिद्राण्युपद्रवचिकीर्षया ॥९॥ तच्छकया मूलदेवोऽप्यगात्तद्वेश्मनि च्छलात् । पारवश्येऽप्यविच्छिन्नो रागः प्रायेण रागिणाम् ।।९१॥ देवदत्ता जनन्यूचे धूर्ततामृगधूर्त्तकम् । निधनं द्यूतकारं च मूलदेवं सुते त्यज ॥९२।। प्रत्यहं विविधं द्रव्यं यच्छत्यस्मिन् रमस्व तत् । अचले निश्चलरती रम्भेव धनदात्मजे ॥९३॥
देवदत्ता प्रत्युवाच मातरेकान्ततो यहम् । धनानुरागिणी नास्मि किं त्वस्मि गुणरागिणी ॥९४॥ १ न्यप प. मु.॥ २'देवो नृपदेवस्य सं.॥ ३ वार्यतो शां. ॥ ४ धूर्तना खं.॥ ५ विविधद्रव्यं शां. ॥
For Private & Personal use only
Alwww.jainelibrary.org
Jain Education Intel
।