________________
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः ७२ ॥३०॥
॥३०॥
त्वमेवं नाटयेर्नाट्याचार्य नारीषु नान्यतः । हसितो मूलदेवेन तूष्णीकः सोऽप्यजायत ॥४३॥ स्मेराक्षी देवदत्ताऽपि पश्यन्ती वामनं मुदा । उपाध्यायस्य वैलक्ष्यमपनेतुमवोचत ॥४४॥ इदानीमुत्सुका यूयमूपाध्यायाः क्षणान्तरे। परिभाव्याभिधातव्यं प्रश्ने विज्ञानशालिनाम् ॥४५|| देवदत्ते वयं यामो नाट्यस्यावसरोऽधुना । सञ्जस्त्र त्वमपीत्युक्त्वा विश्वभूतिस्ततो ययौ ॥४६॥ देवदत्ताऽप्यथादिक्षदावयोः स्नानहेतवे । अङ्गमर्दो निमिदं कश्चिदाहूयतामिति ।।४७|| अजल्पद्धतराजोऽपि व्याहार्षीर्माऽङ्गमर्दकम् । सुभ्रू यद्यनुजानासि तवाभ्यङ्गं करोमि तत् ॥४८॥ किमेतदपि वेत्सीति तयोक्तः प्रत्युवाच सः । न जानामि स्थितः किन्तु तज्ज्ञानामहमन्तिके ॥४९॥ आदेशाद्देवदत्तायाः पक्वतेलान्यथाययुः । अभ्यङ्गं कर्तुमारेभे स मायावामनस्ततः ॥५०॥ मृदु-मध्य-दृढं स्थानौचित्यात् पाणिं प्रचारयन् । अङ्गे तस्या मूलदेवः सुखमद्वैतमादधे ।।५१।। सर्वार्थेषु कलादाक्ष्यमीद्गु नान्यस्य कस्यचित् । न सामान्योऽयमित्यंहयोः पतित्वा साऽब्रवीदिति ॥५२॥ गुणैरपि त्वमाख्यातः कोऽप्युत्कृष्टः पुमानिति । मयूरव्यंसकाऽऽत्मानं किं गोपयसि मायया ॥५३॥ प्रसीद दर्शयात्मानं किं मोहयसि मां मुहुः । भक्तानामुपरोधेन साक्षात् स्युर्देवता अपि ॥५४॥
आकृष्य गुलिकामास्याद् रूपं तत परिवर्त्य सः। प्रतिपेदे निजं रूपं शैलप इव तत्क्षणात् ॥५५।। १ छादयेर्ना ख. च, ड. ॥ २ मान्यत: खं. ॥ ३ निर्णिमदः च.॥ प्रसारयन् मु.॥
Jain Education in
For Private & Personal use only
viwww.jainelibrary.org