________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम्
।।२९६ ॥
Jain Education Inter
पिता जनकः, पितृतुल्याः पितरः, पिता च पितरथ पितरः, न संसजन्ति न मिलन्ति पापभयात् । यदाहुः — ब्रह्महत्या सुरापाणं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुस्तत्संसर्ग च पञ्चमम् ॥ " [
66
]
२
राजदण्डभयाद्वा । यदाद्द
" चौरatavat मन्त्री भेदज्ञः काणकक्रयी । स्थानदो भक्तदचैव चौरः सप्तविधः स्मृतः ॥ " [ तस्करैरिति तदेव चौर्य कुर्वन्तीत्येवंशीलास्तस्करास्तैः | ७१ ॥
1
स्तेयप्रवृत्तानां तन्निवृत्तानां च दोषान् गुणांश्च प्रत्येकं दृष्टान्तद्वारेणाह - संबन्ध्यपि निगृह्येत चौर्यान्मण्डिकवन्नृपैः ।
चौरोऽपि त्यक्तचौर्यः स्यात् स्वर्गभाग् रौहिणेयवत् ॥७२॥
दृष्टान्तद्वयमपि संप्रदायगम्यम् । स चायम्
अलब्धमध्यमम्भोधेरिवाम्भो बहुरत्नभूः । अस्तीह पाटलीपुत्रं नाम गौडेषु पत्तनम् ॥ १ ॥ कलाकलापनिलयः साहसस्यैकमन्दिरम् । राजपुत्रो मूलदेवस्तत्र मूलं घियामभूत् || २ || स धूर्तविद्यकधवः कृपणा - नाथवान्धवः । कूटचेष्टामधुरिपू रूपलावण्यमन्मथः ||३||
१ संसृजन्ति खं. ॥
२ यदाहुः मु. ॥
३ दृष्टान्तमाह खं. ॥ ४ मम्भोधि' शां. ॥
For Private & Personal Use Only
द्वितीयः
प्रकाश: श्लोक ७२
।।२९६।।
5
10
www.jainelibrary.org