SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ।।२९६ ॥ Jain Education Inter पिता जनकः, पितृतुल्याः पितरः, पिता च पितरथ पितरः, न संसजन्ति न मिलन्ति पापभयात् । यदाहुः — ब्रह्महत्या सुरापाणं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुस्तत्संसर्ग च पञ्चमम् ॥ " [ 66 ] २ राजदण्डभयाद्वा । यदाद्द " चौरatavat मन्त्री भेदज्ञः काणकक्रयी । स्थानदो भक्तदचैव चौरः सप्तविधः स्मृतः ॥ " [ तस्करैरिति तदेव चौर्य कुर्वन्तीत्येवंशीलास्तस्करास्तैः | ७१ ॥ 1 स्तेयप्रवृत्तानां तन्निवृत्तानां च दोषान् गुणांश्च प्रत्येकं दृष्टान्तद्वारेणाह - संबन्ध्यपि निगृह्येत चौर्यान्मण्डिकवन्नृपैः । चौरोऽपि त्यक्तचौर्यः स्यात् स्वर्गभाग् रौहिणेयवत् ॥७२॥ दृष्टान्तद्वयमपि संप्रदायगम्यम् । स चायम् अलब्धमध्यमम्भोधेरिवाम्भो बहुरत्नभूः । अस्तीह पाटलीपुत्रं नाम गौडेषु पत्तनम् ॥ १ ॥ कलाकलापनिलयः साहसस्यैकमन्दिरम् । राजपुत्रो मूलदेवस्तत्र मूलं घियामभूत् || २ || स धूर्तविद्यकधवः कृपणा - नाथवान्धवः । कूटचेष्टामधुरिपू रूपलावण्यमन्मथः ||३|| १ संसृजन्ति खं. ॥ २ यदाहुः मु. ॥ ३ दृष्टान्तमाह खं. ॥ ४ मम्भोधि' शां. ॥ For Private & Personal Use Only द्वितीयः प्रकाश: श्लोक ७२ ।।२९६।। 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy