________________
॥२८३।।
अथ प्रकाशयंस्तेजो निजं राजा चिरन्तनः । प्रादुरासीत् तदानीं स निशात्यय इवार्यमा ॥२७॥ सोऽहिः करण्ड निर्यात इव दूरं ज्वलन् क्रुधा । दत्तं श्वकुम्भ्यां नरककुम्भ्यामिव तदाऽक्षिपत् ।।२८॥ अधस्तात्ताप्यमानायां कुम्भ्यां श्वानोऽन्तरा स्थिताः । दत्तं विदद्रुः परमाधार्मिका इव नारकम् ॥२९॥ निरस्तभूपालभयोपरोधः श्रीकालिकाचार्य इवेवमुच्चैः। सत्यव्रतत्राणकृतप्रतिज्ञो न जातु भाषेत मृषा मनीषी ॥३०॥
[इति कालिकाचार्यदत्तकथानकम् ] अस्ति चेदिष विख्याता नाना शक्तिमती परी। शक्तिमत्याख्यया नद्या नर्मसख्येव शोभिता ॥१॥ पृथ्वीमुकुटकल्पायां तस्यां तेजोभिरद्भुतः । माणिक्यमिव पृथ्वीशोऽभिचन्द्रो नामतोऽभवत् ॥२॥ सूनुः सूनृतवाक् तस्य बसुरित्यभिधानतः। अजायत महाबुद्धिः पाण्डोरिख युधिष्ठिरः ॥३॥ पार्वे क्षीरकदम्बस्य गुरोः पर्वतकः सुतः । राजपुत्रो वसुइछात्रो नारदश्वापठंत्रयः ॥४॥ सौधोपरि शयानेषु तेषु पाठश्रमान्निशि । चारणश्रमणौ व्योम्नि यान्तावित्यूचतुर्मिथः ।।५।। एषामेकतमः स्वगं गमिष्यत्यपरौ पुनः । नरकं यास्यतस्तच्चाश्रौषीत क्षीरकदम्बकः ॥६॥ तच्छ्रुत्वा चिन्तयामास खिन्नः क्षीरकदम्बकः । मय्यप्यध्यापके शिष्यौ यास्यतो नरकं हहा ॥७॥
एभ्यः को यास्यति स्वर्ग नरकं कौ च यास्यतः । जिज्ञासुरित्युपाध्यायस्तांस्त्रीन् युगपदाहत ॥८॥ १ त्रिषष्टि० ७ । २। ३८३-४५० ॥ २ वसुच्छात्रो मु.॥ ३ हाहा खं.॥
||२८३॥
Jain Education
nal
For Private & Personal Use Only
| www.jainelibrary.org