________________
॥२८॥
रुद्रेति नामधेयेन ब्राह्मणी तत्र विश्रुता। दत्त इत्यभिधानेन तस्याः पुत्रो बभूव च ॥२॥ दत्तो नितान्तदन्तिो द्यत-मद्यप्रियः सदा। सेवितं तं महीपालं प्रवृत्तो वर्त्तनेच्छया ॥३॥ राज्ञा प्रधानीचक्रेऽसौ छायावत् पारिपाश्विकः । आरोहायोपसर्पन्त्या विषवल्लेरपि द्रुमः ॥४॥ विभिद्य प्रकृतीरेष राजानं निवासयत् । पापात्मानः कपोताश्च स्वाश्रयोच्छेददायिनः ॥५।। तस्य राज्ञो दुरात्माऽसौ राज्ये स्वयमुपाविशत् । क्षुद्रः पादान्तदानेऽपि क्रामत्युच्छीर्षकांवधि ॥६॥ पशुहिंसोत्कटान् यज्ञानज्ञो धर्मधिया व्यधात् । धूमैर्मलिनयन् विश्वं स मूरिव पातकैः ।।७।। विहरन् कालिकार्याख्यश्वाचार्यस्तस्य मातुलः । तत्राजगाम भगवानङ्गवानिव संयमः ॥८॥ तत्समीपमनापित्सुर्दत्तो मिथ्यात्वमोहितः। अत्यर्थ प्रार्थितो मात्रा मातुलाभ्यर्णमाययौ ॥९॥ मत्तोन्मत्तप्रमत्ताभो दत्तोऽपृच्छत् तमुद्भटम् । आचार्य यदि जानासि यज्ञानां ब्रहि किं फलम् ॥१०॥ उवाच कालिकाचार्यों धर्म पृच्छसि तच्छृणु । तत् परस्य न कर्त्तव्यं यद्यद्विप्रियमात्मनः ॥११॥ ननु यज्ञफलं पृच्छामीति दत्तोदिते पुनः । मूरिरूचे न हिंसादि भेयसे किन्तु पाप्मने ॥१२॥
पुनस्तदेव साक्षेप पृष्टो दत्तेन दुधिया। ससौष्ठवमुवाचार्यों यज्ञानां नरकः फलम् ॥१३॥ १ पार्श्वकः मु. शां. । “परेर्मुखपात्" सि०६। ४ । २९॥ २ विभेच मु. खं. ॥ ३ 'बधे: खं. ॥ ४ 'ख्य आचार्य खं.॥
॥२८॥
Jain Education Intel
For Private & Personal Use Only
W
ww.jainelibrary.org