SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ||२८०|| Jain Education Inte असत्यवचनाद्वैर-विषादा- ऽप्रत्ययादयः । प्रादुःषन्ति न के दोषाः कुपथ्याद् व्याधयो यथा ॥ ५८|| वैरं विरोधः, विषादः पश्चात्तापः, अप्रत्ययोऽविश्वासः । आदिग्रहणाद् राजावमानादयो गृह्यन्ते ||१८|| आमुष्मिकं मृषावादस्य फलमाह - निगोदेष्वथ तिर्यक्षु तथा नरकवासिषु । उत्पद्यन्ते मृषावादप्रसादेन शरीरिणः ॥ ५९ ॥ निगोदा अनन्तकायिका जीवास्तेषु, तिर्यक्षु गोबलीवर्दन्यायेन शेषतिर्यग्योनिषु, नरकवासिषु नैरयिकेषु ||५९॥ इदानीं मृषावादपरिहारे अन्वयव्यतिरेकाभ्यां कालिकाचार्य - वसुराजौ दृष्टान्तावाह - ब्रूयाद् भियोपरोधाद्वा नासत्यं कालिकार्यवत् । यस्तु ब्रूते स नरकं प्रयाति वसुराजवत् ||६०|| भिया मरणादिभयेन, उपरोधाद्दाक्षिण्यादसत्यं न ब्रूयात् । यस्तु ब्रूते 'भियोपरोधाद्वा' इत्यत्रापि संबन्ध - नीयम् । दृष्टान्तौ संप्रदायगम्यौ । स चायम् - अस्ति भूरमणीमौलिमणिस्तुरमणी पुरी । यथार्थनामा तत्रासी जितशत्रुर्महीपतिः || १ || १ नाशेष - शां. खं. ॥ For Private & Personal Use Only द्वितीय: प्रकाशः श्लोकः ६० ॥२८० ॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy