SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥२७८॥ Jain Education Int असत्यस्य फलविशेषमुपदर्शयंस्तत्परिहारमुपदिशति— असत्यतो लघीयस्त्वमसत्याद्वचनीयता । अधोगतिरसत्याच्च तदसत्यं परित्यजेत् ॥ ५६ ॥ लघीयस्त्वं वचनीयता चासत्यस्यैहिकं फलम्, अधोगतिरामुष्मिकम् ॥ ५६ ॥ अथ भवतु क्लिष्टाशयपूर्वस्यासत्यस्य निषेधः, प्रामादिकस्य तु का वार्तेत्याहअसत्यवचनं प्राज्ञः प्रमादेनापि नो वदेत् । श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः || ५७॥ tai क्लिष्टाशयपूर्वकमसत्यवचनम्, प्रामादिकमप्यज्ञान- संशयादिजनितवचनं न वदेत् येन प्रामादिकेनासत्यवचनेन श्रेयांसि भङ्गमुपयान्ति वात्ययेव महाद्रुमा इति दृष्टान्तः । यदाहुर्महर्षयः - 64 'अइअम्मि अ कालम्मि पच्चुप्पन्नमणागए। जमङ्कं तु न जाणेज्जा एवमेअं ति णो वए ॥ १ ॥ १ दशवैकालिकादुद्धृता स्विमासु तिसृष्वपि गाथासु 'कालम्मि' इत्यस्य स्थाने 'अट्टम्मी' इति पाठ: शां. ख. प्रत्योर्दृश्यते, क. ख. ग. छ. ड. प्रतिषु तु 'अद्धम्मि' इति पाठः । आसां तिसृणां गाथानां हरिभद्रसूरिविरचितं व्याख्यानमेवं दृश्यते - " अईयंमि त्ति सूत्रम् । अतीते च काले तथा प्रत्युत्पन्ने वर्तमानेऽनागते च यमर्थं न तु जानीयात् सम्यगेव - मयमिति, तमङ्गीकृत्य एवमेतदिति न ब्रूयादिति सूत्रार्थः । अयमज्ञातभाषणप्रतिषेधः ॥ तथा अईयम्मित्ति सूत्रम् । For Private & Personal Use Only द्वितीय: प्रकाश: श्लोकः ५७ ॥२७८॥ 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy