________________
||२७५।।
अहिंसापरो हि परेषामायुर्वर्द्धयन्ननुरूपमेव जन्मान्तरे दीर्घायुष्ट्वं लभते । तथैव पररूपमविनाशयन् प्रकृष्टं रूपमामोति । तथैव चास्वास्थ्यहेतुं हिंसां परिहरन् परमस्वास्थ्यरूपमारोग्यं लभते । सर्वभूताभयप्रदश्च तेभ्यः आत्मनः श्लाघनीयतामश्नुते । एतत् सर्वमहिंसायाः फलम् , कियद्वा शृङ्गग्राहिकया वक्तुं शक्यते इत्याह-किमन्यत् कामदैव सा, यद्यत् कामयते तत्तस्मै ददाति । उपलक्षणमेतत् , अकामितस्यापि स्वर्गापवर्गादेः फलस्य दानात् ।
अत्रान्तरे श्लोक :___हेमाद्रिः पर्वतानां हरिरमृतभुजां चक्रवर्ती नराणां, शीतांशुोतिषां स्वस्तरुरवनिरुहां चण्डरोचिहाणाम् । सिन्धुस्तोयाशयानां जिनपतिरसुरा-ऽमर्त्य-माधिपानां यद्वत् तद्वद् व्रतानामधिपतिपदवीं यात्यहिंसा किमन्यत् ।।१।५२।।
उक्तमहिंसाव्रतम् ।
अथ सूनृतव्रतस्यावसरः, तच्च नालीकविरतिमन्तरेणोपपद्यते, न च तत्फलमनुपदर्यालीकाद्विरति कारयितुं शक्यः पर इत्यलीकफलमुपदी तद्विरतिमुपदर्शयति
मन्मनत्वं काहलत्वं मूकत्वं मुखरोगिताम् ।
वीक्ष्यासत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥५३॥ १ "न्तरश्लोकाः खं. ॥ २ विरतिव्रतमन्तरेणो मु.॥ ३ "मुपदर्शयति खं ।।
॥२७॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org