SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् !!२७४ ।। Jain Education Inte 1 हिंसकत्वे विशेषणद्वारेण हेतुमाह — कोदण्ड- दण्ड- चक्राऽसि शूल- शक्तिधरा इति । कोदण्डादिधरत्वाद्धिंसकाः, हिंसकत्वमन्तरेण कोदण्डादीनां धारयितुमयुक्तत्वात् । कोदण्डधरः शङ्करः, दण्डधरो यमः, चक्राऽसि विष्णुः शूलधरौ शिव, शक्तिधरः कुमारः, उपलक्षणमन्येषां शस्त्राणां शस्त्रधराणां च ॥ ४९ ॥ एवं प्रपञ्चतो हिंसा प्रतिषिध्य तद्विपक्षभूतमहिंसाव्रतं लोकद्वयेन स्तौति — मातेव सर्वभूतानामहिंसा हितकारिणी । अहिंसैव हि संसारमरावमृतसारणिः ||५०|| अहिंसा दुःखदावाग्निप्रावृषेण्यघनावली । भवभ्रमरुगार्त्तानामहिंसा परमौषधी || ५१ || स्पष्टम् ।। ५० ।। ५१ ।। अहिंसाव्रतस्य फलमाह - १ सारिणिः खं. दीर्घमायुः परं रूपमारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्वं किमन्यत् कामदेव सा ||५२ || For Private & Personal Use Only कळल द्वितीय: प्रकाशः श्लोक ५२ ।।२७४।। 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy