________________
॥२७॥
द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
औरभ्रणाथ चतुरः शाकुनेनेह पञ्च तु ॥४३॥ मत्स्याः पाठीनकाद्याः, हरिणा मृगाः, उरभ्रा मेपाः, शकुनय आरण्यकुक्कटाद्याः ॥४३॥
षण्मासांश्छागमांसेन पार्षतेनेह सप्त वै ।
अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥४॥ छाग छगलः, पृषतैण-रुरवो मृगजातिविशेषवचनाः ॥४४॥
दशमासांस्तु तृष्यन्ति वराह-महिषामिषैः ।
शश-कूर्मयोमासेन मासानेकादशैव तु ॥४५॥ वराह आरण्यशूकरः ॥ ४५ ॥
संवत्सरं तु गव्येन पयसा पायसेन तु ।
वाधीणसस्य मांसेन तृप्तिादशवार्षिकी ॥४६॥" [मनुस्मृ०३।२६६-२७१] १ औरभ्रा मु.॥ २ अरण्यम्करः खं.॥ ३ वार्धी मु.॥
।।२७१।।
Jain Education Intelor
For Private & Personal Use Only
O
ww.jainelibrary.org