SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ॥२७॥ द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । औरभ्रणाथ चतुरः शाकुनेनेह पञ्च तु ॥४३॥ मत्स्याः पाठीनकाद्याः, हरिणा मृगाः, उरभ्रा मेपाः, शकुनय आरण्यकुक्कटाद्याः ॥४३॥ षण्मासांश्छागमांसेन पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥४॥ छाग छगलः, पृषतैण-रुरवो मृगजातिविशेषवचनाः ॥४४॥ दशमासांस्तु तृष्यन्ति वराह-महिषामिषैः । शश-कूर्मयोमासेन मासानेकादशैव तु ॥४५॥ वराह आरण्यशूकरः ॥ ४५ ॥ संवत्सरं तु गव्येन पयसा पायसेन तु । वाधीणसस्य मांसेन तृप्तिादशवार्षिकी ॥४६॥" [मनुस्मृ०३।२६६-२७१] १ औरभ्रा मु.॥ २ अरण्यम्करः खं.॥ ३ वार्धी मु.॥ ।।२७१।। Jain Education Intelor For Private & Personal Use Only O ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy