SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीय: प्रकाश: श्लोक: ४२ ॥२७॥ ॥२७॥ ___ शमः कषायेन्द्रियजयः, शीलं सुस्वभावता, दया भूतानुकम्पा, एतानि मूलं कारणं यस्य स तथा, धर्मोऽभ्युदय-निःश्रेयसकारणम् , तम् , किंविशिष्टम् ? जगद्धितम् , हित्वा उपेक्ष्य, शम-शीलादीनि धर्मसाधनान्युपेक्ष्येत्यर्थः, अहो इति विस्मये, हिंसाऽपि धर्मसाधनबहिर्भूता धर्माय धर्मसाधनत्वेन मन्दबुद्धिमिरुक्ता, सर्वजनप्रसिद्धानि शमशीलादीनि धर्मसाधनान्युपेक्ष्य अधर्मसाधनमपि हिंसां धर्मसाधनत्वेन प्रतिपादयतां परेषां व्यक्तैव मन्दबुद्धिता ॥४०॥ एवं तावल्लोभमूला शान्त्यर्था कुलक्रमायाता यज्ञनिमित्ता देवोपहारहेतुका च हिंसा प्रतिषिद्धा । पितृनिमित्ता अवशिष्यते, तां प्रतिषेधितुं परशास्त्रीयां षट्श्लोकीमनुवदति " हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते । पितृभ्यो विधिवद्दत्तं तत् प्रवक्ष्याम्यशेषतः ॥४१॥ चिररात्रशब्दो दीर्घकालवचनः, यच्चानन्त्याय, केनचिद्धविषा दीर्घकाला तृप्तिर्जायते केनचिदनन्तैव, तदुभयं प्रवक्ष्यामि ॥४१॥ तिलैीहि-यवैरिद्भिर्मूल-फलेन वा । दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥४२॥ तिलादिग्रहणं नेतरपरिसंख्यानार्थमपि तूपात्तानां फलविशेषप्रदर्शनार्थम् । एतविधिवदत्तैः पितरो मासं प्रीयन्ते ॥४२॥ १ फले खं. ॥ Jain Education in For Private & Personal Use Only |www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy