________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम्
!२७२ ।।
Jain Education Intem
श्रुतानुमितयोः श्रुतसम्बन्धस्य बलीयस्त्वाद् गव्येन पयसा पायसेन च संबन्धो न मांसेन प्राकरणिकेन, अन्ये तु व्याख्यानयन्ति - मांसेन गव्येन पयसा पायसेन वा । पयसो विकारः पायसं दध्यादि, पयः संस्कृते त्वोदने प्रसिद्धिः । वार्ध्रीणसो जरच्छागः यस्य पिबतो जलं त्रीणि स्पृशन्ति जिह्वा कर्णौ च । यदाह" त्रिपिवं विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वाणसं तु तं प्राहुर्याज्ञिकाः पितृकर्मसु ||
"
] ॥४६॥
पितृनिमित्तं हिंसोपदेशकं शास्त्रमनूद्यं तदुपदिष्टां हिंसां दूषयतिइति स्मृत्यनुसारेण पितॄणां तर्पणाय या । मूढेर्विधीयते हिंसा साऽपि दुर्गतिहेतवे ॥४७॥
इति पूर्वोक्ता या स्मृतिर्धर्मसंहिता तस्या अनुसारेणालम्बनेन पितरः पितुर्वश्याः । यच्छूतिः- “ पित्रे पितामहाय प्रपितामहाय पिण्डं निर्वपेत्” [ ] इति । तेषां तर्पणाय तृप्तये मूढैरविचारकैर्या हिंसा विधीयते सापि — न केवलं मांसलोभादिनिमित्ता — दुर्गतिहेतवे नरकाय । न हि स्वल्पाऽपि काचिद्धिंसा न नरकादिनिबन्धनम् । यत्तु पितृतृप्तिप्रपञ्चवर्णनं तन्मुग्धबुद्धिप्रतारणमात्रम्, न हि तिल - व्रीह्यादिभिर्मत्स्य मांसादिभिर्वा परासूनां पितॄणां तृप्तिरुत्पद्यते । ४ पितृनिमित्तहिंसो मु. ॥ ५ प्रबन्धवर्णनं शां. ॥
३ वा मु. ॥
१ वा मु. ॥ २ यदाहु खं. ॥
For Private & Personal Use Only
[
द्वितीय: प्रकाश:
श्लोक ४७
॥२७२॥
5
10
jainelibrary.org