SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोक: ३८ ॥२६८॥ ॥२६८॥ वरमिति मनागिष्टो जैमिन्यपेक्षया, चार्वाको लौकायतिकः, वराक इति दम्भरहितत्वादनुकम्प्यः । तदेवाह-योऽसौ प्रकटनास्तिकः । जैमिनिस्तु न वरम् , कुतः ? वेदोक्तितापसच्छबच्छन्नं रक्षः सः । वेदोक्तिरेव तापसच्छम तापसवेषस्तेन छन्नं रक्षो राक्षसः, अयं हि वेदोक्तिं मुखे कृत्वा सकलपाणिवचनात् मायावी राक्षस इव । यचोक्तं ' यज्ञार्थं पशवः सृष्टाः, इति तद्वाङ्मात्रम् , निजनिजकर्मनिर्माणमाहात्म्येन नानायोनिषु जन्तवः समुत्पद्यन्त इति व्यलीकः कस्यचित् सृष्टिवादः। 'यज्ञोऽस्य भूत्यै सर्वस्य' इति त्वर्थवादः पक्षपातमात्रम् । 'वधोऽवधः' इति तूपहासपात्रं वचः । यज्ञार्थ विनिहतानां चौषध्यादीनां पुनरुच्छ्यप्राप्तिः श्रद्दधानभाषितम् , अकृतसुकृतानां यज्ञवधमात्रेणोच्छितगतिप्राप्त्ययोगात । अपि च यज्ञहननमात्रेण यदि उच्छितगतिप्राप्तिस्तहि मातापित्रादीनामपि यज्ञे वधः किं न क्रियते । यदाहु: " नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्ग यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो, यज्ञं किं न करोषि मातृ-पितृभिः पुत्रैस्तथा बान्धवैः ॥" [ ] मधुपर्कादिषु च हिंसा श्रेयसे नान्योति स्वच्छन्दभाषितम् । को हि विशेषो हिंसाया ये का श्रेयस्करी नान्येति । पुण्यात्मानस्तु सर्वाऽपि हिंसा न कर्त्तव्येत्याहुः । यथा "सव्वे जीवा वि इच्छंति जीविउं न मरिज्जिउं । तम्हा पाणिवहं घोरं निग्गंथा वज्जयंति णं ॥" [ दशवै० ६ । ११] १ रेव च ताप खं.॥ २ सधे जीवा अपीच्छन्ति जीवितुं न मर्तुम् ।तस्मात् प्राणिषधं घोरं निर्ग्रन्था वर्जयन्ति । Jain Education Intel For Private & Personal use only N w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy