________________
स्वोपज्ञवृत्ति विभूषितं
द्वितीयः प्रकाशः श्लोक:३५ ॥२६६॥
योगशास्त्रम्
!!२६६॥
गेन वा सर्वानर्थोत्पत्तैर्दुष्कृतस्य वा नरकादिफलविपाकस्य प्रत्यासत्तेः । यज्ञे तु हतानामुपकारः, नापकारः नरकादिफलानुत्पत्तेः ॥३३॥ एतदेवाह
औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।
यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितिं पुनः ॥३४॥ औषध्यो दर्भादयः, पशवश्छागादयः, वृक्षा यूप्याः, तिर्यश्चो गवाश्वादयः, पक्षिणः कपिअलादयः, यज्ञाथै यज्ञनिमित्तं निधनं विनाशं प्राप्ताः । यद्यपि केषाश्चित्तत्र निधनं नास्ति तथापि या च यावती च पीडा विद्यत इति सा निधनशब्देन लक्ष्यते । प्राप्नुवन्ति यान्ति उच्छ्रितिमुत्कर्ष देवगन्धर्वयोनित्वमुत्तरकुर्वादिषु दीर्घायुष्कादि च ॥३४॥ यावत्यः काश्विच्छास्त्रे चोदिता हिंसास्ताः संक्षिप्य दर्शयति
मधुपर्के च यज्ञे च पितृदेवतकर्मणि ।
अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः ॥३५॥ मधुपर्कः क्रियाविशेषः, तत्र गोवधो विहितः, यज्ञो ज्योतिष्टोमादिः, तत्र पशुवधो विहितः। पितरो दैवतानि यत्र कर्मण्यष्टकादौ तच्च श्राद्धम् , यद्वा पितृणां दैवतानां च कर्म महायज्ञादि ॥३५॥
१-२ ओष खं.॥ ३ यूपाः शां.। यूपादयः मु. ॥...
Jain Education Intel
For Pate Personal Use Only
ww.jainelibrary.org