SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ||२६५|| Jain Education Inten 509:0209992000 2020202 हिंसाशास्त्रं वक्ष्यमाणम्, तस्योपदेशका हिंसाशास्त्रोपदेशका मन्वादयः तैः किविशिष्टैः ? नृशंसे निर्दयैः । दयावान् हि कथं हिंसाशास्त्रमुपदिशेत् । नृशंसत्वे हेतुमाह - लोभान्धैः मांसलोभादन्धैः स्वाभाविकविवेक-विवेकिसंसर्गचक्षूरहितैः । यदाह — एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्द्वयं भुवि न यस्य स ततोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः १ ॥१॥ अहो इति निर्वेदे यतो विश्वस्तो विस्रब्धः, विश्वस्तत्वे हेतुर्मुग्धधीः । चतुबुद्धिर्हि कृत्याकृत्यं विवेचयन् न प्रतारकवचस्तु विश्वसिति । लोकः प्राकृतो जनः पात्यते क्षेप्यते नरकावनौ नरकपृथ्व्याम् ||३२|| हिंसाशास्त्रमेव यदाहुरित्यनेन प्रस्तुत्य निर्दिशति — 66 ' यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ||३३|| यज्ञार्थं यज्ञनिमित्तं स्वयंभुवा प्रजापतिना पशवः सृष्टा उत्पादिताः स्वयमेवेत्यर्थवादः । अस्य जगतो विश्वस्य यज्ञो ज्योतिष्टोमादिः भृत्यै, भूतिर्विभवः, तस्मात्तत्र यो वधः स न वधो विज्ञेयः, हिंसाजन्यस्य पापस्यानुत्पत्तेरेवमुच्यते । कथं पुनर्यज्ञे हिंसादोषो नास्ति ? उच्यते-हिंसा हिंस्यमानस्य महानवकारः, प्राणवियोगेन पुत्र- दार- धनादिवियो १ स्तस्यापि मार्गचलने शां. खं. ॥ २ विश्रब्धः - शां. मु. ॥ १७ For Private & Personal Use Only 10 ||२६५ ।। www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy