________________
||२५७||
पशुरानीयतामेक इत्याकर्ष्यानुमोदिनः । आनिन्यिरे तेऽथ पशु पशुवन्मन्दबुद्धयः ॥५५॥ उद्वयॊद्वय॑ च स्वाङ्गमन्नेन व्याधिवर्तिकाः । तेनाचारि पशुस्तावद्यावत् कुष्ठी बभूव सः ॥५६।। ददौ विप्रः स्वपुत्रेभ्यस्तं हत्वा पशुमन्यदा । तदाशयमजानन्तो मुग्धा बुभुजिरे च ते ॥५७।। तीर्थे स्वार्थाय यास्यामीत्यापृच्छ्य तनयान द्विजः । ययावृद्धर्वमुखोऽरण्यं शरण्यमिव चिन्तयन् ॥१८॥ अत्यन्तवृषितः सोऽटन्नटव्यां पयसे चिरम् । अपश्यत सुहृदमिव देशे नानाद्रमे हृदम ॥५९।। नीरं तीरतरुस्रस्तपत्र-पुष्प-फलं द्विजः। ग्रीष्ममध्यन्दिनाौशुक्वथितं क्वाथवत् पपौ ॥६॥ सोऽपाद्यथा यथा वारि भूयो भूयस्तृषातुरः । तथा तथा विरेकोऽस्य बभूव कृमिभिः सह ।।६१॥ स नीरुगासीत् कतिमिरप्यहोभिईदाम्भसा । मनोज्ञसर्वावयवो वसन्तेनेव पादपः ॥६२॥ आरोग्यदृष्टो ववले विप्रः क्षिप्रं स्ववेश्मने । पुंसां वपुर्विशेषोत्थः शृङ्गारो जन्मभूमिषु ॥६३।। स पुलं प्रविशन् पौरैर्ददृशे जातविस्मयैः । देदीप्यमानो निर्मुक्तनिर्मोक इव पन्नगः ॥६४॥ पौरैः पृष्टः पुनर्जात इषोल्लाघः कथं वसि । देवताराधनादस्मीत्याचचक्षे स तु द्विजः ॥६५॥ स गत्वा स्वगृहेऽपश्यत् स्वपुत्रान् कुष्ठिनो मुदा । मयाऽवज्ञाफलं साधु दत्तमित्यवदच्च तान् ॥६६॥ सुतास्तमेवमूचुश्च भवता तात निघृणम् । विश्वस्तेषु किमस्मासु द्विषेवेदमनुष्ठितम् ।।६७।। १ मनेन खं.॥ २ कतिथैर खं । क्वथितैर शां. ॥ ३त्थश्रृं शां. मु.॥ ४ स नु ख.॥
॥२५७॥
Jain Education Intem
For Private & Personal Use Only
aww.jainelibrary.org