SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥२५६।। द्वितीयः प्रकाश: श्लोक: ३० ॥२५६॥ उपाचीयत विप्रोऽसौ विविधैर्दक्षिणाधनैः। प्रासरत् पुत्र-पौत्रैश्च पादेखि वद्रुमः ॥४२॥ स तु नित्यमजीर्णान्नवमनादूर्ध्वग स्सैः । आमैरभूद् दूषितत्वगश्वत्थ इव लाक्षया ॥४३॥ कुष्ठी क्रमेण सझज्ञे शीर्णघ्राणां-ऽहि-पाणिकः । तथैवाऽभुक्त राजाग्रे सोऽतृप्तो हव्यवामि ॥४४॥ एकदा मन्त्रिभिर्भूपो विज्ञप्तो देव कुष्ठयसौ । सञ्चरिष्णुः कुष्ठरोगो नास्य योग्यमिहाशनम् ॥४५॥ सन्त्यस्य नीरुजः पुत्रास्तेभ्यः कोऽप्यत्र भोज्यताम् । व्यङ्गितप्रतिमायां हि स्थाप्यते प्रतिमान्तरम् ॥४६॥ एवमस्त्विति राज्ञोक्तेऽमात्यैविप्रस्तथोदितः । स्वस्थानेऽस्थापयत् पुत्रं गृहे तस्थौ स्वयं पुनः ॥४७॥ मधुमण्डकवत् क्षुद्रमक्षिकाजालमालित: । पुत्रैर्गृहादपि बहिः कुटीरेऽक्षेपि स द्विजः ॥४८॥ बहिःस्थितस्य तस्याज्ञां पुत्रा अपि न चक्रिरे । दारुपात्रे ददुः किन्तु शुनकस्येव भोजनम् ॥४९॥ जुगुप्समाना वध्वोऽपि तं भोजयितुमाययुः । तिष्ठिवुवलितग्रीवं मोटनोत्पुटनासिकाः ॥५०॥ अथ सोऽचिन्तयद्विप्रः श्रीमन्तोऽमी मया कृताः । एभिमुक्तोऽस्म्यनादृत्य तीर्णाम्भोभिस्तरण्डवत् ॥५१॥ तोषयन्ति न वाचाऽपि रोषयन्त्येव माममी । कुष्ठी रुष्टो न सन्तुष्टोऽभव्य इत्यनुलापिनः ॥५२॥ जुगुप्सन्ते यथैते मां जुगुप्स्याः स्युरमी अपि। यथा तथा करिष्यामीत्यालोच्यावोचदात्मजान् ॥५३॥ उद्विग्नो जीवितस्याहं कुलाचारस्त्वसौ सुताः । मुमूर्षुभिः कुटुम्बस्य देयो मन्त्रोक्षितः पशुः ॥५४॥ १ हासनम् खं. ॥ २ न्यंगित खं, ख. ग. ड. त्रिषष्टि० १०।९। ९७ ॥ ३ 'त्यपलापिनः त्रिषष्टि० १०।९।१०३॥ ४ "स्त्व यं खं.॥ Jain Education Inter For Private & Personal Use Only E w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy