SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति द्वितीयः प्रकाश: श्लोकः ३० विभूषितं योगशास्त्रम् ॥२५४॥ २५४| स तेषां पश्यतामेव दिव्यरूपधरः क्षणात् । उत्पपाताम्बरे कुर्वन्नकबिम्बविडम्बनाम् ॥१५॥ पत्तिभिः कथिते राज्ञा क एष इति विस्मयात् । विज्ञप्तो भगवानस्मै देवोऽसावित्यचीकथत् ॥१६॥ पुनर्विज्ञपयामास सर्वज्ञमिति भूपतिः । देवः कथमभूदेष कुष्ठी वा केन हेतुना ॥१७।। अथोचे भगवानेवमस्ति वत्सेषु विश्रुता । कौशाम्बी नाम पूस्तस्यां शतानीकोऽभवन्नृपः॥१८॥ तस्यां नगर्यामेकोऽभून्नामतः सेडुको द्विजः । सीमा सदा दरिद्राणां मूर्खाणामवधिः परः ॥१९॥ गर्भिण्याऽभाणि सोऽन्येद्युाह्मण्या सूतिकर्मणे । भट्टानय घृतं मह्यं सह्या न ह्यन्यथा व्यथा ॥२०॥ सोऽप्यूचे तां प्रिये नास्ति मम कुत्रापि कौशलम् । येन किञ्चिल्लभे क्वापि कलाग्राह्या यदीश्वराः ॥२१॥ उवाच सा च तं भटुं गच्छ सेवस्व पार्थिवम् । पृथिव्यां पार्थिवादन्यो न कश्चित् कल्पपादपः ॥२२॥ तथेति प्रतिपद्यासौ नृपं पुष्प-फलादिना । प्रवृत्तः सेवितुं विप्रो रत्नेच्छुरिव सागरम् ।।२३।। कदाचिदथ कौशाम्बी चम्पेशेनाऽमितेर्बलः । धनतुनेव मेधैद्यौररुध्यत समन्ततः ॥२४॥ सानीकोऽपि शतानीको मध्येकौशाम्बि तस्थिवान् । प्रतीक्षमाणः समयमन्तलिमिवोरगः ॥२५।। चम्पाधिपोऽपि कालेन बहुना सन्नसैनिकः । प्रावृषि स्वाश्रयं यातुं प्रवृत्तो राजहंसवत् ॥२६॥ तदा पुष्पार्थमुद्याने गतः सेडुक ऐक्षत । तं क्षीणसैन्यं प्रत्यूषे निष्प्रभोडुमिवोडपम् ॥२७॥ १ सेटुको शां. ॥ २ सेटुक शां. ॥ Jain Education Inte For Private & Personal Use Only vilaw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy