________________
स्वोपज्ञवृत्तिविभूषितं
योगशास्त्रम्
!!२४६ ॥
Jain Education Inte
fast मर्षानामिदंष्ट्रिका विकटाननः । वराह इव धावित्वा हन्तुं प्रववृते परान् ||४३९ ॥ ब्रह्मदत्तस्य पादात रथि - साद्यादिकं बलम् । पर्यास्यत नदीपूरेणेव दीर्घेण वेगिना ॥ ४४० ॥ ब्रह्मदत्तस्ततः क्रोधारुणाक्षो युयुधे स्वयम् । गर्जता दीर्घराजेन गर्जन् दन्तीव दन्तिना ||४४१ ॥ उभावपि वलिष्ठ तावत्राण्यस्त्रैर्निरासतुः । कल्लोलैरिव कल्लोलान् युगान्तोद्भ्रान्तवारिधी ||४४२ ॥ ज्ञात्वाऽथ सेवक इवावसरं प्रसरति । डुढौके ब्रह्मदत्तस्य चक्रं दिक्चक्रजित्वरम् ||४४३॥ ततो जहा दीर्घस्य तेनाशु ब्रह्मन् । विमर्दों विद्युतः को वा गोधानिधनसाधने ||४४४ ॥ जयतादेष चक्रीति भाषिणो मागधा इव । ब्रह्मदत्तोपरि सुराः पुष्पवृष्टि वितेनिरे ||४४५ ॥ पौरैः पितेव मातेव देवतेव स वीक्षितः । पुरं विवेश काम्पील्यं सुत्रामेवाऽमरावतीम् ||४४६ ॥ पूर्वोदूढाः सर्वतोऽपि पत्नीरानाययन्नृपः । कुरुमत्यभिधानां च स्त्रीरत्नं प्रत्यतिष्ठिषत् ||४४७॥ विभिन्नस्त्रामिनोद्भूतसीपनिर्मूलनादसौ । षट्खण्डां साधयित्त्रोवमेकखण्डां विनिर्ममे ||४४८|| संवत्सरैर्द्वादशभिरुपेत्योपेत्य सर्वतः । तस्याभिषेको विदधे भरतस्येव राजभिः || ४४९ ॥ चतुःषष्टिसहस्रान्तःपुरस्त्री परिवारितः । स राज्यसौख्यं बुभुजे प्राक्तपोभूरुहः फलम् ||४५० ॥ अन्येन सङ्गीते तस्य दास्या समर्पितः । स्वर्वधूगुम्फित इव विचित्रः पुष्पगेन्दुकः || ४५१|| २ श्लोकोऽयं नास्ति शां. खं. ॥ ३ ( 'स्वामितोदभूत १ ) ॥
१ काम्पिल्यं त्रिषष्टि० ९ । १ । ४४७ ।।
For Private & Personal Use Only
ooooooo कककक:
द्वितीयः
प्रकाश:
श्लोक: २७
॥२४६॥
5
10
www.jainelibrary.org