SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ॥२४५॥ Jain Education Internat 209:020202 कटकः कटकवतीं नाम पुत्रीं निजां ददौ । चतुरङ्गचमूं चास्मै मूर्तमिव जयश्रियम् ||४२७|| कणेरुदत्तचम्पेशो धनुर्मन्त्री तथाऽपरे । भगदत्तादयोऽप्येयुर्नृपाः श्रुत्वा तदागमम् ||४२८|| कृत्वा वरधनुं सेनान्यं सुषेणमिवार्षभिः । दीर्घं दीर्घपथे नेतुं प्रतस्थे ब्रह्मनन्दनः ॥४२९॥ दीर्घस्य दूतः कटकराजमेत्यैवमूचिवान् । दीर्घेण सममावाल्यमैत्री त्यक्तुं न युज्यते ||४३०|| ततः कटक इत्यूचे ब्रह्मणा सहिताः पुरा । सोदय इव पश्चापि सञ्जाताः सुहृदो वयम् ||४३१|| स्वर्जुषो ब्रह्मणः पुत्रे राज्ये च त्रातुमर्पिते । दीर्घेण धिक् कृतं नात्ति शाकिन्यपि समर्पितम् ||४३२ || ब्रह्मणः पुत्रभाण्डे यी दीर्घमचिन्तयन् । आचचाराऽतिपापं तच्छ्वपचोऽपि किमाचरेत् ||४३३ || तद् गच्छ शंस दीर्घाय ब्रह्मदत्तोऽभ्युपैत्यसौ । युद्धयस्व यदि वा नश्येत्युक्त्वा दूतं व्यसर्जयत् ||४३४|| ततः प्रयाणैरच्छिन्नैः काम्पील्यं ब्रह्मसूर्ययौ । सदीर्घमप्यरौत्सीत्तन्नभः सार्कमिवाम्बुदः || ४३५|| दीर्घः सर्वाभिसारेण रणसारण पत्तनात् । दण्डाक्रान्तो निस्सरद् बिलादिव महोरगः ||४३६|| चुलयपि तदात्यन्तवैराग्यादाददे व्रतम् । पार्श्वे पूर्णा प्रवर्त्तिन्याः क्रमान्निर्वृतिमाप च ||४३७|| पुरोगा दीर्घराजस्य पुरोगैर्ब्रह्मजन्मनः । नदीयादांस्यकूपारयादोभिरिव जमिरे ||४३८ || १ वरधनुः खं ॥ २ मैत्रीं खं. ॥ ३ - ख. ग. च. त्रिषष्टि० । पश्चाप्यभवाम सुहृदो वयम् मु. ॥ ४ दीर्घेणाधिकृते त्रिषष्टि० ९ । १ । ४३३ ॥ ५ श्लोकोऽयं नास्ति शां. खं. ॥ For Private & Personal Use Only 5 10 ॥२४५॥ jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy