SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् !!२४४॥ Jain Education Interna उत्प्लुत्य दन्तसोपाने पादं विन्यस्य हेलया । आरुरोह कुमारस्तमशिश्रयदथाऽऽसनम् ||४१४|| वाकू पादाङ्कुशयोगेन स्वं योगेनेव योगवित् । वशीचकार तं नागं कुमारस्तरसा ततः ॥ ४१५ ।। साधु साध्वित्युच्यमानो जनैर्जय जयेति च । कुमारः करिणं स्तम्भे नीत्वाऽवन्नाद्वशामि ||४१६ || ततो नरेन्द्रस्तत्रागात् तं च दृष्ट्वा विसिष्मिये । आकृतिर्विक्रमश्चास्य कस्य चित्रीयते न वा ||४१७ || कोऽयं कुतो वा छन्नात्मा कि सूर्यो वासवोऽथवा । राज्ञेत्युक्ते रत्नवत्याः पितृव्यस्तमचीकथत् ||४१८ || ततो विशाम्पतिः कन्याः पुण्यमानी कृतोत्सवः । दक्षः क्षपाकरायेव ब्रह्मदत्ताय दत्तवान् ॥ ४१९|| परिणीय स तास्तत्र सुखं तिष्ठन्नथाऽन्यदा । जरत्यैत्यैकयेत्यूचे भ्रमवित्वांशुकाञ्चलम् ||४२०|| sarastra for वैश्रवणोऽपरः । तस्य च श्रीमतिर्नाम सुता श्रीरिव वारिधेः ॥४२१|| मोचिता भवता व्यालाद् राहोरिन्दुकलेव या । सा त्वामेव पतीयन्ती ततः प्रभृति ताम्यति || ४२२ || यथा गजात् त्वया त्राता तथा त्रायस्व तां स्मरात् । गृहाण पाणि त्वं तस्या यथा हृदयमग्रहीः ||४२३ || उपयेमे कुमारस्तां विविधोद्वाहमङ्गलैः । सुबुद्धिमन्त्रिणः कन्यां नन्दां वरधनुः पुनः || ४२४॥ पप्रथाते पृथिव्यां तौ तिष्ठन्तौ तत्र शक्तितः । साभियोगौ प्रतस्थाते ततो वाराणसीं प्रति ॥ ४२५ || assयान्तं ब्रह्मदत्तं ब्रह्माणमिव गौरवात् । अभ्येत्य संमुखं वाराणसीशः स्वगृहेऽनयत् ||४२६ || १-२ वैश्रमणी - शां. ॥ For Private & Personal Use Only द्वितीय: प्रकाश: श्लोक: २७ ॥२४४|| 5 10 v.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy