SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ विभूषितं योगशास्त्रम् द्वितीयः प्रकाश: श्लोक: २७ ॥२४॥ ॥२४॥ ततोऽनुयातो ग्रामण्या ययौ राजगृहं ऋमात् । स चामुचद्रत्नवतीं तद्वहिस्तापसाश्रमे ॥३६३।। विशन् पुरं स ऐक्षिष्ट हर्यवातायनस्थिते । साक्षादिव रति-प्रीती कामिन्यौ नवयौवने ॥३६४॥ ताभ्यां सोऽभिदधे प्रेमभाजं त्यक्त्वा जनं ननु । यत्तदा गतवान् युक्तं तत् किं ते प्रत्यभासत ॥३६५।। व्याजहार कुमारोऽपि प्रेमभाग् बत को जनः । स कदा च मया त्यक्तः कोऽहं के वा युवामिति ॥३६६।। प्रसीदागच्छ विश्राम्य नाथेत्यालापनिष्ठयोः । प्राविशद् ब्रह्मदत्तोऽपि मनसीव तयोर्गृहे ॥३६७॥ तिष्ठमाने कृतस्नाना- शनाय ब्रह्मसनवे । कथयामासतुस्ते स्वां कथामवितथामिति ॥३६८॥ अस्ति विद्याधरावासः कलधौतशिलामयः । मेदिन्यास्तिलक इव वैताढ्यो नाम पर्वतः ॥३६९॥ अमुष्य दक्षिणश्रेण्यां नगरे शिवमन्दिरे । राजास्ति ज्वलनशिखोऽलकायामिव गुह्यकः ॥३७०॥ विद्याधरपतेस्तस्य द्युतिद्योतितदिग्मुखा । प्रिया विद्युच्छिखेत्यस्ति विद्युदम्भोमुचो यथा ॥३७१॥ तयोः प्राणप्रिये नाट्योन्मत्ताभिधसुतानुजे । नाम्ना खण्डा विशाखा च पुत्र्यावावा बभूविव ॥३७२॥ तातः सौधेऽन्यदा सख्याग्निशिखेन सहालपन् । गच्छतोऽष्टापदगिरि गीर्वाणान् खे निरैक्षत ॥३७३।। ततः स तीर्थयात्रार्थ चलितोऽचालयच्च नौ। सुहृदं चाग्निशिख तं धर्मणेष्ट हि योजयेत ॥३७४।। प्राप्ता अष्टापदं तत्रापश्याम मणिनिर्मिताः । प्रतिमास्तीर्थनाथानां मान-वर्णसमन्विताः ॥३७५।। १ प्राप्तावष्टा खं.। प्राप्ताश्चाष्टा त्रिषष्टि०९।१। ३७६ ॥ Jain Education Inte For Private & Personal Use Only Silw.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy