________________
॥२३७॥
दासहस्ते मया लेखः प्रेषीत्युक्त्वा स्थिता सती। मयापि प्रतिलेखं तेऽप्पयित्वा सा व्यसृज्यत ॥३२४॥ दुरिमारसन्तापः कुमारोऽपि ततो दिनात् । मध्याह्नार्ककरोत्तप्तः करीव न सुखं स्थितः ।।३२५॥ कौशाम्बीस्वामिनोऽन्येद्यर्दीघेण प्रहिता नराः। नष्टशल्यवदङ्गे तो तत्रान्वेष्टुं समाययुः ॥३२६॥ राजादेशेन कौशाम्ब्या प्रवृत्तेऽन्वेषणे तयोः । सागरो भूगृहे क्षिप्त्वा तौ जुगोप निधानवत् ॥३२७॥ निशि तौ निर्यियासन्तौ स्थमारोप्य सागरः। कियन्तमपि पन्थानं निनाय बवले ततः॥३२८।। तौ गच्छन्तौ पुरो नारीमुद्याने समपश्यताम् । अस्त्रपूर्णरथारूढाममरीमिव नन्दने ॥३२९॥ लग्ना किमियती वेला युक्योरिति सादरम् । तयोक्तो तौ बभाषाते कावावां वेत्सि वा कथम् ॥३३०॥ अथाभाषत सा पुर्यामस्यां श्रेष्ठी महाधनः । धनप्रवर इत्यासीद्धनदस्येव सोदरः ॥३३१॥ श्रेष्ठिश्रेष्ठस्य तस्याहमष्टानां तनुजन्मनाम् । उपरिष्टाद्विवेकश्रीधीगुणानामिवाभवम् ॥३३२।। उद्यौवनाऽस्मिन्नुद्याने यक्षमाराधयं बहु । अत्युत्तमवरप्राप्त्यै स्त्रीणां नाऽन्यो मनोरथः ॥३३३।। तुष्टो भक्त्यैष मे यक्षवरो वरमिमं ददौ । ब्रह्मदत्तश्चक्रवर्ती तव भर्ती भविष्यति ॥३३४।। सागर-बुद्धिलश्रेष्ठिकुक्कुटाजी य एष्यति । श्रीवत्सी ससखा तुल्यरूपो ज्ञेयः स तु त्वया ॥३३५।। मदायतनवर्त्तिन्याः प्रथमस्ते भविष्यति । मेलको ब्रह्मदत्तेन तज्जाने सोऽसि सुन्दर ॥३३६।। ९ करात्तप्तः खं । करैस्तप्त: ड.॥ २ चचले ख.॥ ३ घरमिदं मु.॥
॥२३७॥
Jain Education Interior
For Private & Personal Use Only
www.jainelibrary.org