________________
॥२३३॥
तुभ्यमम्भोजिनीपत्रपुटेनादाय वार्यहम् । यमदूतैरिवागच्छन् रुद्धः संवर्मितैभेटैः ॥२७३॥ अरे वरधनो ब्रूहि ब्रह्मदत्तः क्व विद्यते । इति तैः पृच्छयमानः सन्न वेग्रीत्यहमब्रवम् ।।२७४।। तस्कररिव निःशङ्कं ताडयमानोऽथ तैरहम् । इत्यवोचं यथा ब्रह्मदत्तो व्याघेण भक्षितः ।।२७५।। तं देशं दर्शयेत्युक्तो माययेतस्ततो भ्रमन् । त्वदर्शनपथेऽभ्येत्याकार्ष संज्ञां पलायने ॥२७६॥ परिबाड्दत्तगुटिकां मुखेऽहं क्षिप्तवांस्ततः । तत्प्रभावेन निःसंज्ञो मृत इत्युज्झितोऽस्मि तैः ॥२७७॥ चिरं गतेषु तेष्वास्यादाकृष्य गुटिकामहम् । त्वां नष्टार्थमिवान्वेष्टुं भ्रमन् ग्रामं कमप्यगाम् ॥२७८॥ तत्रैकः कोऽपि ददृशे परिव्राजकपुङ्गवः । साक्षादिव तपोराशिनमश्चक्रे मया ततः ॥२७९॥ सोऽवदद् मां वरधनो मित्रमस्मि धनोरहम् । वसुभागो महाभागो ब्रह्मदत्तः क्व वर्तते ॥२८०॥ आचचक्षे मयाप्यस्य विश्वं विश्वस्य सूनृतम् । स च मे दुष्कथाधूमानास्यः पुनरम्यधात् ॥२८१॥ तदा जतुगृहे दग्धे दीर्घः प्रातरुदैवत । करङ्कमेकं निर्दग्धं करङ्कत्रितयं न हि ॥२८२॥
सुरङ्गां तत्र चापश्यत् तदन्तेऽश्वपदानि च । धनोर्बुद्धया प्रनष्टौ वां ज्ञात्वा तस्मै चुकोप सः ॥२८३॥ १ 'मब्रुवम्-प्रतिषु पाठः । मनवम्-त्रिषष्टिः ९।१ । २७५ ॥ २ तत्रैककोऽपि मु.॥ ३ महाभाग खं. ॥ ४ सुरुंगां खं. ॥ ५ प्रणष्टौ मु. त्रिषष्टि० ९।१। २८४ । " नशः श:" [सि० २।३ । ७८ ] इति सूत्रेण 'प्रनष्टौं' इति सम्यक्।। ५८
॥२३३॥
Jain Education Inter
!
For Private & Personal Use Only
w
ww.jainelibrary.org