________________
||२३१॥
दध्याविति कुमारोऽपि जन्मप्रभृति वेधसः । रूपाण्यभ्यस्यतोऽमुष्यां सात रूपकौशलम् ॥२४९॥ सा दास्या सह जल्पन्ती कटाक्षः कुन्दसोदरैः। कण्ठे मालामिवास्यन्ती तं पश्यन्त्यन्यतो ययौ ॥२५०॥ पश्यन् कुमारस्तामेव प्रस्थितो यावदन्यतः । वस्त्रभूषणताम्बूलभृद्दासी तावदाययौ ॥२५१।।। सा वस्त्राद्यर्पयित्वोचे या त्वया ददृशेत्र सा। सत्यङ्कारमिव स्वार्थसिद्धेः प्रषीदिदं त्वयि ॥२५२।। आदिष्टा चास्मि यदमुं मन्दिरे तातमन्त्रिणः । नयातिथ्याय तथ्याय स हि वेत्ति यथोचित्तम् ॥२५३॥ सोऽगात् सह तया वेश्म नागदेवस्य मन्त्रिण: । अमात्योऽप्यभ्युदस्थात् तमाकृष्ट इव तद्गुणैः ॥२५४॥ श्रीकान्तया राजपुत्र्या वासाय तव वेश्मनि । प्रेषितोऽसौ महाभागः सन्दिश्यति जगाम सा ॥२५५।। उपास्यमानः स्वामीव विविधं तेन मन्त्रिणा । क्षणदां क्षपयामास क्षणमेकमिवैष ताम् ॥२५६।। मन्त्री राजकुलेऽनपीत् कुमारं क्षणदात्यये । अर्घादिनोपतस्थेऽमुं बालार्कमिव भूपतिः ।।२५७।। वंशाद्यपृष्टवापि नृपः कुमाराय सुतां ददौ । आकृत्यैव हि तत् सर्व विदन्ति ननु तद्विदः ॥२५८|| उपायंस्त कुमारस्तां हस्तं हस्तेन पीडयन् । अन्योऽन्यं संक्रमयितुमनुरागमिवाभितः ॥२५९।। ब्रह्मदत्तोऽन्यदा क्रीडन् रहः पप्रच्छ तामिति । एकस्याज्ञातवंशादेः पित्रा दत्तासि मे कथम् ॥२६०॥
श्रीकान्ता कान्तदन्तांशुधौताधरदलाऽब्रवीत् । राजा शबरसेनोऽभूद् वसन्तपुरपत्तने ॥२६१।। १ नागदत्तस्य शां. ॥
॥२३॥
Jain Education Int
For Private & Personal use only
www.jainelibrary.org