________________
॥२२९||
Jain Education In
2000202020202020202022 20200000
अथ सा साध्वसाक्रान्ता जगादेति सगद्गदम् । महान व्यतिकरो मेsस्ति ब्रूहि कस्त्वं किमागतः || २२३ || ब्रह्मदत्तोऽस्मि पञ्चाभूपतेर्ब्रह्मणः सुतः । इति सोऽचीकथद्यावन्मुदा सा तावदुत्थिता || २२४।। आनन्दबाण्यसलिलैर्लोचनाञ्जलिविच्युतैः । सा कुर्वती पाद्यमिव पपाताऽमुष्य पादयोः || २२५|| कुमाराशरणाया मे शरणं त्वमुपागतः । मजतो नौरिवाम्भोधौ वदन्तीति रुरोद सा ||२२६ || तेन पृष्टा च साप्यूचे त्वन्मातृभ्रातुरस्म्यहम् । नाम्ना पुष्पवती पुष्पचूलस्याङ्गपतेः सुता ॥ २२७॥ कन्यास्मि भवते दत्ता विवाहदिवसोन्मुखी । हंसीव रन्तुमुद्याने दीर्घिका पुलिनेऽगमम् ॥२२८|| दुष्ट विद्याधरेणाहं नाट्योन्मत्ताभिधेन तु । अत्रापहृत्याऽऽनीतास्मि रावणेनेव जानकी || २२९ ॥ दृष्टिं सोsहमानो मे विद्यासाधनहेतवे । शूर्पणरवासूनुरिव प्राविशद्वंशजालिकाम् ||२३०| धूमपस्योर्ध्वपादस्य तस्य विद्याद्य सेत्स्यति । शक्तिमान् सिद्धविद्यः स किल मां परिणेष्यति ।। २३१|| ततस्तद्वधवृत्तान्तं कुमारोऽस्यै न्यवेदयत् । हर्षस्योपरि हर्षोऽभूत् प्रयाप्त्या विप्रियच्छिदा ॥ २३२ ॥ तयोरथ विवाहोऽभूद् गान्धर्वोऽन्योन्यरक्तयोः । श्रेष्ठो हि क्षत्रियेष्वेष निर्मन्त्रोऽपि सकामयोः || २३३ || रममाणस्तया सार्द्धं विचित्रालापपेशलम् । स एका मामिव तां त्रियामामत्यवाहयत् || २३४|| ततः प्रभातसमये ब्रह्मदत्तेन शुश्रुवे । आकाशे खेचरस्त्रीणां कुररीणामिव ध्वनिः ||२३५ ||
१ - शां ॥
५८
For Private & Personal Use Only
5
10
।।२२९ ।।
www.jainelibrary.org