________________
स्वोपक्षवृत्तिविभूषित योगशास्त्रम् ॥२१६॥
द्वितीय: प्रकाश: श्लोक: २७ ॥२१६॥
स ऊचे भृगुपातेन वपुरेव हि शीर्यते। शीर्यते नाशुभं कर्म जन्मान्तरशतार्जितम् ॥५६॥ त्याज्यं वपुरिदं वां चेद् गृणीतं वपुषः फलम् । तच्चापवर्ग-स्वर्गादिकारणं परमं तपः ॥५७॥ इत्यादिदेशनावाक्यसुधानि|तमानसौ । तस्य पार्वे जगृहतुर्यतिधर्ममुभावपि ॥५८॥ अधीयानो क्रमेणाथ तौ गीतार्थो बभूवतुः । आदरेण गृहीतं हि किं वा न स्यान्मनस्विनाम् ॥५९॥ षष्ठाष्टमप्रभृतिभिस्तौ तपोभिः सुदुस्तपैः। क्रशयामासतुहं प्राक्तनैः कर्मभिः सह ॥६०॥ ततो विहरमाणौ तौ ग्रामाद् ग्रामं पुरात् पुरम् । कदाचित् प्रतिपेदाते नगरं हस्तिनापुरम् ॥६१।। तो तत्र बहिरुद्याने चेन्तुर्दश्चरं तपः । सम्भोगभूमयोऽपि स्युस्तपसे शान्तचेतसाम् ।।६२।। सम्भूतमुनिरन्येधुर्मासक्षपणपारणे। पुरे प्रविष्टो भिक्षार्थ यतिधर्मोऽङ्गवानिव ॥६३।। गेहाद् गेहं परिभ्राम्यन्नीर्यासमितिपूर्वकम् । स राजमार्गापतितो दृष्टो नमुचिमन्त्रिणा ॥६४|| मातङ्गदारकः सोऽयं मद्वृत्तं ख्यापयिष्यति । मन्त्रीति चिन्तयामास पापाः सर्वत्र शङ्किताः ॥६५॥ यावन्मन्मर्म कस्यापि प्रकाशयति न ह्यसौ। तावनिर्वासयाम्येनमिति पत्तीन न्ययुक्त सः ॥६६॥ स ताडयितुमारेभे तेन पूर्वोपकार्यपि । क्षीरपाणमिवाहीनामुपकारोऽसतां यतः ॥६७।। १ नाशुभं प्राणिनां कर्म-शां. ॥ २ वद गृहणीत शां. खं. ॥ ३ रुचिरोधाने मु.॥ ४ क्षीरापा" शां.॥
Jain Education Inter
For Private & Personal Use Only
Siw.jainelibrary.org