SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ।।२११। Jain Education Int एवं चतुर्दिशं भ्राम्यन् घरवणकानिव । दलयन् सुभटानुर्वी स पट्खण्डामसाधयत् ॥ ९९|| उज्जासयन्नमतामिति नित्यरौद्रध्यानानलेन सततं ज्वलदन्तरात्मा । आसाद्य कालपरिणामवशेन मृत्युं तां सप्तमीं नरकभूमिमगात् सुभ्रूमः ॥ १०० ॥ [ इति सुभूमचक्रवर्तिकथानकम् ॥ ] अथ ब्रह्मदत्तकथा साकेतनगरे चन्द्रावतंसस्य सुतः पुरा । नामतो मुनिचन्द्रोऽभूच्चन्द्रवन्मधुराकृतिः ॥ १॥ निर्विण्णः कामभोगेभ्यो मारेभ्य इव भारिकः । मुनेः सागरचन्द्रस्य पार्श्वे जग्राह स व्रतम् ||२|| प्रव्रज्यां जगतः पूज्यां पालयन्नयमन्यदा । देशान्तरे विहाराय चचाल गुरुणा सह ||३|| स तु भिक्षानिमित्तेन पथि ग्रामं प्रविष्टवान् । सार्थाद् भ्रष्टोऽटवीमाट यूथच्युत इवैणकः ||४|| स तत्र क्षुत्पिपासाभ्यामाक्रान्तो ग्लानिमागतः । चतुर्भिः प्रतिचरितो वल्लवैर्बान्धवैरिव ||५|| स तेषामुपकाराय निर्ममे धर्मदेशनाम् । अपकारिष्वपि कृपा सतां किं नोपकारिषु ||६|| १ [ ] पतदन्तर्गत: पाठो नास्ति शां. खं । मुद्रिते दृश्यते ॥ २ प्रायः सर्वमिदं ब्रह्मदत्तच क्रिकथानकं त्रिषष्टिशलाकापुरुषचरिते नवमे पर्वणि प्रथमे सर्गे विद्यते, लो०२ ४४८, ४६५, ४८५, ५११, ५७२- ५९७ ॥ For Private & Personal Use Only 10 ॥२११॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy