________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोक: २७ ॥२०८
।।२०८॥
तापसानां कृतत्रासः समादाय गवादि सः । मन्दं मन्दं परिक्रामन् केसरीव न्यवर्तत ॥६१॥ त्रस्यत्तपस्वितुमुलं श्रुत्वा ज्ञात्वा च तां कथाम् । क्रुद्धः परशुरामोऽथाधावत् साक्षादिवान्तकः ॥६२॥ सुभटग्रामसंग्रामकौतुकी जमदग्मिजः । पशुना खण्डशश्चके दारुवहारुणेन तम् ॥६३॥ राज्ये निवेशयाश्चक्रे तस्य प्रकृतिपुरुषैः। कृतवीर्यो महावीर्यः स एव तु वयोलघुः ॥६४॥ स तु मातृमुखाच्छ्रुत्वा मृत्युव्यतिकरं पितुः । आदिष्टाहिरिवागत्य जमदग्निममारयत् ॥६५॥ रामः पितवधद्धी द्राग गत्वा हस्तिनापुरे। अमारयत् कृतीये कि यमस्य दवीयसि ॥६६॥ जामदग्न्यस्ततस्तस्य राज्ये न्यविशत स्वयम् । राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ ॥१७॥ रामाक्रान्तपुराद् यज्ञी कृतवीर्यस्य गुर्विणी। व्याघ्राघातवनादेणीवाऽगमत् तापसाश्रमम् ॥६८॥ कृपाधन गृहान्तः सा निधाय निधानवत् । तपस्विभिर्गोप्यते स्म क्रूरात् परशुरामतः ॥६९।। चतुर्दशमहास्वमसूचितोऽस्याः सुतोऽजनि । गृह्णन् भूमि मुखेनाभूत् सुभूमो नामतस्ततः ॥७०॥ क्षत्रियो यत्र यत्रासीत्तत्र तत्राप्यदीप्यत । पशुः परशुरामस्य कोपाग्निरिव मूर्त्तिमान् ॥७१॥
रामोऽगादन्यदा तत्राश्रमे पशुश्च सोऽज्वलत्। क्षत्रं चामुचयद्भूम इव धूमध्वजं तदा ॥७२।। १ नु वयो” खं. ॥ २ सुखेना मु. त्रिषष्टिः ६।। ७८ । “धरणिमंडलं दाढाहि गर्हितो समुट्ठिओ, तओ सुभूमो त्ति णामं कयं" चउप्पन्न० पृ० १६५ ।।
Jain Education Inten
For Private & Personal use only
www.jainelibrary.org