SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति विभूषित योगशास्त्रम् ॥२०६॥ द्वितीय: प्रकाश: श्लोक: २७ ॥२०६॥ जटिलः पलितः क्षामो भिक्षाजीवो वदन्निदम् । न लज्जसे त्वमिति ताः कृतथूत्कारमूचिरे ॥३५॥ समीरण मदग्निमुनिस्ततः । अधिज्येष्वासयष्ट्याभाः कन्याः कुब्जीचकार ताः ॥३६।। अथाङ्गणे रेणुपुञ्ज रममाणां नृपात्मजाम् । एकामालोकयामास रेणुकेत्यब्रवीच ताम् ॥३७|| स तस्या इच्छसीत्युक्त्वा मातुलिङ्गमदर्शयत् । तया प्रसारितः पाणिः पाणिग्रहणसूचकः ॥३८॥ तां मुनिः परिजग्राह रोरो धनमिवोरसा । सार्द्ध गवादिमिस्तस्मै ददौ च विधिवनृपः ॥३९॥ स श्यालीस्नेहसम्बन्धादेकोनं कन्यकाशतम् । सज्जीचक्रे तपःशक्त्या धिग् मूढानां तपोव्ययः ॥४०॥ नीन्याश्रमपदं तां च स मुग्धमधुराकृतिम् । हरिणीमिव लोलाक्षी प्रेम्णा मुनिरवर्द्धयत् ॥४१॥ अङ्गुलीभिर्गणयतो दिनान्यस्य तपस्विनः । यौवनं चारुकन्दर्पलीलावनमवाप सा ॥४२॥ साक्षीकृतज्वलदग्निर्जमदग्निमुनिस्ततः । यथावदुपयेमे तां भूतेश इव पार्वतीम् ॥४३॥ ऋतकाले स उवे तां चलं ते साधयाम्यहम् । यथा ब्राह्मणमन्यो धन्य उत्पद्यते सुतः ॥४४॥ मोवाच हास्तिनपुरेऽनन्तवीर्यस्य भपतेः। पल्यस्ति मत्स्यसा तस्य चः क्षात्रोऽपि साध्यताम ॥४५॥ ब्राहम सधर्मचारिण्यै क्षात्र तज्जामयेऽपरम् । स चरं साधयामास पुत्रीयमुपजीवितुम् ॥४६॥ साचिन्तयदहं तावदभूवमटवीमृगी। मा भून्मादृक् सुतोऽपीति क्षात्रं चरुमभक्षयत् ॥४७॥ १ सुमुग्ध खं. त्रिषष्टि०६।४। ४८॥ २ हस्तिन खं. मृ.॥ Jain Education Intel For Private & Personal Use Only a w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy