________________
स्वोपक्ष
वृत्ति
विभूषित योगशास्त्रम् ॥२०६॥
द्वितीय:
प्रकाश: श्लोक: २७ ॥२०६॥
जटिलः पलितः क्षामो भिक्षाजीवो वदन्निदम् । न लज्जसे त्वमिति ताः कृतथूत्कारमूचिरे ॥३५॥ समीरण मदग्निमुनिस्ततः । अधिज्येष्वासयष्ट्याभाः कन्याः कुब्जीचकार ताः ॥३६।। अथाङ्गणे रेणुपुञ्ज रममाणां नृपात्मजाम् । एकामालोकयामास रेणुकेत्यब्रवीच ताम् ॥३७|| स तस्या इच्छसीत्युक्त्वा मातुलिङ्गमदर्शयत् । तया प्रसारितः पाणिः पाणिग्रहणसूचकः ॥३८॥ तां मुनिः परिजग्राह रोरो धनमिवोरसा । सार्द्ध गवादिमिस्तस्मै ददौ च विधिवनृपः ॥३९॥ स श्यालीस्नेहसम्बन्धादेकोनं कन्यकाशतम् । सज्जीचक्रे तपःशक्त्या धिग् मूढानां तपोव्ययः ॥४०॥ नीन्याश्रमपदं तां च स मुग्धमधुराकृतिम् । हरिणीमिव लोलाक्षी प्रेम्णा मुनिरवर्द्धयत् ॥४१॥ अङ्गुलीभिर्गणयतो दिनान्यस्य तपस्विनः । यौवनं चारुकन्दर्पलीलावनमवाप सा ॥४२॥ साक्षीकृतज्वलदग्निर्जमदग्निमुनिस्ततः । यथावदुपयेमे तां भूतेश इव पार्वतीम् ॥४३॥ ऋतकाले स उवे तां चलं ते साधयाम्यहम् । यथा ब्राह्मणमन्यो धन्य उत्पद्यते सुतः ॥४४॥ मोवाच हास्तिनपुरेऽनन्तवीर्यस्य भपतेः। पल्यस्ति मत्स्यसा तस्य चः क्षात्रोऽपि साध्यताम ॥४५॥ ब्राहम सधर्मचारिण्यै क्षात्र तज्जामयेऽपरम् । स चरं साधयामास पुत्रीयमुपजीवितुम् ॥४६॥
साचिन्तयदहं तावदभूवमटवीमृगी। मा भून्मादृक् सुतोऽपीति क्षात्रं चरुमभक्षयत् ॥४७॥ १ सुमुग्ध खं. त्रिषष्टि०६।४। ४८॥ २ हस्तिन खं. मृ.॥
Jain Education Intel
For Private & Personal Use Only
a
w.jainelibrary.org