SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति द्वितीयः प्रकाश: श्लोक: २७ ॥२०४॥ विभूषितं योगशास्त्रम् ॥२०॥ परीक्षाकासया ताभ्यां पानाने ढौकिते नृपः । तृषितः क्षुधितोऽप्यौज्झद्धीराः सत्त्वाञ्चलन्ति न ॥१०॥ क्रकचैरिव चक्राते क्रूरैः कर्कर-कण्टकैः । पीडां देवौ नृदेवस्य मृदुनोः पादपद्मयोः ॥११॥ पादाभ्यां प्रक्षरद्रक्तधाराभ्यां तादृशेऽध्वनि । तूलिकातलसञ्चारं संचेरे च तथापि सः ॥१२॥ निर्ममे गीत-नृत्तादि ताभ्यां क्षोभाय भूपतेः । तन्मोघमभवत्तत्र दिव्यास्त्रमिव गोत्रजे ॥१३॥ तौ सिद्धपुत्ररूपेण पुरोभूयेदसूचतुः । तवाद्यापि महाभाग महदायुयुवाऽसि च ॥१४॥ स्वच्छन्दं भुक्ष्व तद् भोगान् का धीर्यद्यौवने तपः । निशीथकृत्यं कः प्रातः कुर्यादुद्योगवानपि ॥१५॥ यौवने तदतिक्रान्ते देहदौर्बल्यकारणम् । गृह्णीयास्त्वं तपस्तात द्वितीयमिव बाईकम् ॥१६॥ राजीचे यदि बह्वायुर्बहु पुण्यं भविष्यति । जलमानेन नलिनीनालं हि परिवर्द्धते ॥१७॥ लोलेन्द्रिये यौवने हि यत्तपस्तत्तपो ननु । दारुणाखे रणे यो हि शूरः शूरः स उच्यते ॥१८॥ तस्मिन्नचलिते सचात् साधु साध्विति वादिनौ । तौ गतौ तापमोत्कृष्टं जमदग्नि परीक्षितुम् ।।१९।। न्यग्रोधमिव विस्तारिजटासंस्पृष्टभूतलम् । वल्मीकाकीर्णपादान्तं दान्तं तौ तमपश्यताम् ॥२०॥ तस्य श्मश्रुलताजाले नीडं निर्माय मायया । तदैव देवौ चटकमिथुनीभूय तस्थतुः ॥२१॥ १ तृषितक्षुधितो शां. ॥ २ 'नृत्यादि मु.॥ ३ पुरो भूत्वेद खं. ॥ ४ नलिन्यः नालं खं. ॥ Jain Education Intem For Private & Personal Use Only C w.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy