________________
स्वोपज्ञ
वृत्ति
विभृषितं योगशाखम्
द्वितीयः प्रकाश श्लोक:२७ ॥२०२।।
। २०२॥
मिति सम्बन्धः । धृतैविशेषणं क्षणिकामिति, आजन्मशाश्वतिकधृतिनिमित्तं कदाचित् किञ्चिद् विरुद्धमपि क्रियते, क्षणिकतिनिर्माणार्थं तु समापयन्ति समाप्ति नयन्ति जन्म अन्यस्य वध्यस्य शरीरिणः । अयमर्थः-परप्राणिमांसजन्यक्षणिकनप्तिहेतोराकालिकं परस्यायः समाप्यत इति महदिदं वैशसम । यदाह___योऽन्नाति यस्य तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिः प्राणरन्यो वियुज्यते ॥"[ ] २५॥
म्रियस्वेत्युच्यमानोऽपि देही भवति दुःखितः ।।
मार्यमाणः प्रहरणैर्दारुणैः स कथं भवेत् ॥२६॥ ‘म्रियस्व त्वम्' इत्युच्यमानोऽपि न तु मार्यमाणो देही जन्तुर्जायमानमृत्युरिव दुःखितो भवतीति सर्वप्राणिप्रतीतम् । प्रहरणैः कुन्त-तोमरादिभिर्मार्यमाणो विनाश्यमानः स घराको देही कथं भवेत ? परमदःखित एव भवे| दित्यर्थः। मरणवचनेनापि दूयमानस्य निशितैः शस्त्रारणमिति मृतमारणम् , तत् कथं सकर्णः कुर्यादिति निन्दा ॥२६॥ हिंसाफलं दृष्टान्तद्वारेणाह
श्रूयते प्राणिघातेन रोद्रध्यानपरायणौ । सुभूमो ब्रह्मदत्तश्च सप्तमं नरकं गतौ ॥२७।।
१ निशात: शस्चारणं मूतमारणम् शां.॥
Jain Education Inter
For Private & Personal Use Only
W
ww.jainelibrary.org