________________
||२०||
Jain Education Interna
rssfor: प्राणिनो गृह्यन्ते । एवंविधमृगमांसार्थी मृगवधपरायणो निरपराधमानुषपिचण्डिकामांसलुब्धाच्छुनः कथं विशिष्येत चैवेत्यर्थः ||२३||
दीर्यमाणः कुशेनापि यः स्वाङ्गे हन्त दूयते । निर्मन्तून् स कथं जन्तुनन्तयेन्निशितायुधैः ||२४||
दीर्यमाणो विदार्यमाणः कुशेन दर्भेण अपिशब्दादास्तां शस्त्रेण यः स्वाङ्गे शरीरे हन्तेति प्रतिबोध्यामन्त्रणे, दूयते उपतप्यते । निर्मन्तून् निरपराधान् जन्तून् स कथमन्तयेदन्तं प्रापयेत् निशितायुधैः कुन्तादिभिः ? आत्मानुसारेणापि परपीडामानमेवं निन्द्यते । तथा च मृगयाव्यावृतान् क्षत्रियान् प्रति केनचिदुक्तम्
" रसातलं यातु यदत्र पौरुपं, क्व नीतिरेपाऽशरगो ह्यदोषवान् । निहन्यते यद् बलिनातिदुर्बलो, हहा महाकष्टमराजकं जगत् ॥ " [ निर्मातुं क्रूरकर्माणः क्षणिकामात्मनो धृतिम् । समापयन्ति सकलं जन्मान्यस्य शरीरिणः ||२५|| क्रूरं रौद्रं कर्म हिंसादि येषां ते क्रूरकर्माणो लुब्धकादयः । आत्मनः स्वस्य धृतिं स्वास्थ्यलक्षणां निर्मातु
१ कुनीति च ।।
५१
२ नापि दुर्बलो . च ॥
For Private & Personal Use Only
] ।।२४।।
5
10
॥२०१॥
w.jainelibrary.org