________________
॥१९॥
मनसा कायेन न करोति न कारयति तदा मनसाऽभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेगनाभोगाद् वाचैव 'हन्मि घातयामि वा' इति ब्रूते । यदा तु वाचा कायेन न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोति कास्यति च । अनुमतिस्तु त्रिभिरपि सर्वत्रवास्ति । एवं शेषविकल्पा अपि भावनीयाः।
द्विविधमेकविधेनेति तृतीयः। द्विविधं करणं कारणं च । एकविधेन मनसा, यद्वा वचसा, यद्वा कायेन । एकविधं त्रिविधेनेति चतुर्थः । एकविधं करणं यद्वा कारणं मनसा वाचा कायेन च ।
एकविधं द्विविधेनेति पश्चमः । एकविधं करणं यद्वा कारणम् । द्विविधेन मनसा वाचा, यद्वा मनसा कायेन, यद्वा वाचा कायेन ।
एकविधमेकविधेनेति षष्ठः । एकविधं करणं यद्वा कारणम् । एकविधेन मनसा, यद्वा वाचा, यद्वा कायेन । यदाह-"दुविहतिविहेण पढमो दुविहं दुविहेण वीयओ होइ। दुविहं एगविहेणं एगविहं चेव तिविहेण ।।
एगविहं दविहेणं एगेगविहेण छओ होइ ।" [आव०नि० १५५८-५९] ति। एते च भङ्गाः करणत्रिकेण योगत्रिकेण च विशेष्यमाणा एकोनपश्चाशद् भवन्ति । तथाहि-हिंसां न करोति मनसा १ वाचा २ कायेन वा ३ मनसा वाचा ४ मनसा कायेन ५ वाचा कायेन वा ६ मनसा वाचा कायेन
१ विविधधिविधेन प्रथमो द्विविधं विविधेन द्वितीयो भवति । द्विविधमेकविधेन एकषिधं चव त्रिविधेन ॥ एकविधं द्विविधेन पकैकविधेन षष्ठो भवति। २ तिविहेणं खं.॥ ३ वा नास्ति मु.॥
ककककककककककककककककककककककककककककका
॥१९३|
w
For Private & Personal Use Only
___JainEducation into
ww.iainelibrary.org