SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ॥१८७|| ___पश्चापि शङ्कादयो निर्दोषमपि सम्यक्त्वं दुष्यन्ति अलमतिशयेन । शङ्का सन्देहः, सा च सर्वविषया देशविषया च । सर्वविषया 'अस्ति वा नास्ति वा धर्मः' इत्यादि । देशशङ्का एकैकवस्तुधर्मगोचरा, यथा-'अस्ति जीवः, केवलं सर्वगतोऽसर्वगतो वा सप्रदेशोऽप्रदेशो वा' इति । इयं च द्विधाऽपि भगवदर्हत्प्रणीतप्रवचनेऽप्रत्ययरूपा सम्यक्त्वं दूषयति । केवलागमगम्या अपि हि पदार्था अस्मदादिप्रमाणपरीक्षानिरपेक्षा आप्तप्रणेतकत्वान सन्देग्धं योग्याः। यत्रापि मोहवशात क्वचन संशयो भवति तत्राप्यप्रतिहतेयमर्गला, यथा " कत्थ य मइदुबल्लेण तब्विहायरियविरहओ वावि । णेयगहणतणेण य नाणावरणोदएणं च ॥१॥ हे उदाहरणासंभवे असइ सटट जंन बुज्झेजा। सव्वण्णुमयमवितहं तहावि तं चिंतए मइमं ॥२॥ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्यवरा । जियराग-दोस-मोहा य नऽमहावाइणो तेणं ॥३॥" [ ध्यानश० ४७-४८-४९] १-ख, ग, छ.। 'चनेषु अप्रत्यय मु. ॥ २ तत्थ य-इति ध्यानशतके पाठः, हरिभद्रसूरिविरचिता व्याख्यापि तदनुसारेण ॥ ३ कुत्रचिद् मतिदौर्बल्येन तद्विधाचार्यविरहतश्चापि । शेयगहनत्वेन च ज्ञानावरणोदयेन च ॥ हेतदाहरणासम्भधे च सति सुष्टु यदन बुध्येत । सर्वज्ञमतमधितथं तथापि तञ्चिन्तयेद मतिमान् ।। अनुपकृतपरानुग्रहपरायणा यद जिना जगत्प्रवराः। जितरागद्वेषमोहाश्च नान्यथावादिनस्तेन ॥ ४ दुव्यलेण शां.। ५ य नास्ति खं.। ॥१८७॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy