SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्ति विभूषितं योगशास्त्रम् द्वितीयः प्रकाशः श्लोकः १७ ॥१८६|| कृतां जन्म-दीक्षा-ज्ञान- निर्वाणस्थानम् । यदाह"जम्मं दिक्खा नाणं तित्थयराणं महाणुभावाणं । जत्थ य किर निव्वाणं आगादं दंसणं होइ ॥" [ ] भावतीर्थ तु चतुर्वणः श्रमणसङ्घः प्रथमगणधरो वा । यदाह “तित्थं भन्ते तित्थं तित्थयरे तित्थं ? गोयमा ! अरिहा ताव नियमा तित्थंकरे । तित्थं पुण चाउवण्णे समणसंधे पढमगणहरे वा" [ भगवतीस० ६८२] । तीर्थस्य सेवा तीर्थसेवा ॥१६॥ अस्य सम्यक्त्वस्य भूषणान्युक्त्वा दूषणान्याह शङ्का काङ्क्षा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पञ्चापि सम्यक्त्वं दृषयन्त्यलम् ॥१७॥ १ जन्म दीक्षा ज्ञानं तीर्थकराणां महानुभावानाम् । यत्र च किल निर्वाणमागाढं दर्शनं भवति ॥ २ चतुर्विधः-मु.॥ ३ तीर्थ भदन्त ! तीर्थ तीर्थकरस्तीर्थम् ? गौतम ! अर्हस्तावद् नियमात् तीर्थङ्करः, तीर्थ पुनश्चतुर्वर्णः श्रमणसधः प्रथमगणधरी बा॥ ४ गोअमा शां. खं.॥ ५ चाउचण्णे-मु.॥ ६ भगवतीसूत्रस्य विंशतितमे उद्देशे सूत्रमीशं स्वल्पभेदेनोपलभ्यते ॥ Jain Education Intel For Private & Personal Use Only w ww.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy