SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ १८४॥ Jain Education Inter स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चाऽस्य भूषणानि प्रचक्षते || १६ || अस्य सम्यक्त्वस्य पञ्च भूषणानि । भूष्यते अलक्रियते यैस्तानि भूषणानि । जिनशासने जिनशासनविषये, एतच्च सर्वत्र सम्बध्यते । स्थैर्य जिनधर्म प्रति चलितचित्तस्य परस्य स्थिरत्वापादनं स्वयं वा परतीर्थिकर्द्धिदर्शनेऽपि जिनशासनं प्रति निष्प्रकम्पता । प्रभवति जैनेन्द्र शासनम्, तस्य प्रभवतः प्रयोजकत्वं प्रभावना । सा चाष्टधा प्रभावकभेदेन । यदाह " पावयणी धम्मकही वाई नेमित्तिओ तवस्सी अ । विज्जासिद्धो अ कई अद्वेव पभावगा भणिआ || " [ व्य० भा० ] तत्र प्रवचनं द्वादशाङ्गं गणिपिटकम्, तदस्यास्त्यतिशयवदिति प्रवचनी युगप्रधानागमः । धर्मकथा प्रशस्याऽस्यास्तीति धर्मकथी, शिखादित्वादिन् । वादि-प्रतिवादि-सभ्य-सभापतिलक्षणायां चतुरङ्गायां सभायां प्रतिपक्षनिरास १ तुलना धमसः वृ० पृ० ४५ ॥ २ प्रवचन धर्मकथी वादी नैमित्तिकस्तपस्वी च । विद्या सिद्धश्च कविः अष्टैव प्रभावका भणिताः ॥ ३ " शिखादिभ्य इन् " सि० ७ । २ । ४ ॥ For Private & Personal Use Only द्वितीय: प्रकाशः श्लोक : १६ ॥૮॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy