SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥१८२ ।। Jain Education Intern " नारय- तिरिय - नरा-मरभवेसु निवेयओ वसई दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ य ॥ " [ श्रा० प्र० ५७, धर्मसं० ८१० ] अन्ये तु संवेग-निर्वेदयोरर्थविपर्ययमाहुः – संवेगो भवविरागः, निर्वेदो मोक्षाभिलाष इति । - अनुकम्पा दुःखितेषु अपक्षपातेन दुःखप्रहाणेच्छा । पक्षपातेन तु करुणा स्वपुत्रादौ व्याध्यादीनामप्यस्त्येव । सा चानुकम्पा द्रव्यतो भावतश्च भवति, द्रव्यतः सत्यां शक्तौ दुःखप्रतीकारेण, भावत आर्द्रहृदयत्वेन । यदाह'दटूहूण पाणिनिवहं भीमे भवसायरम्मि दुक्खत्तं । 44 अविसेस ओणुकंपं दुहाव सामत्थओ कुणइ ।।" [ श्रा० प्र० ५८, धर्मसं० ८११ ] अस्तीति मतिरस्येत्यास्तिकः, तस्य भावः कर्म वा आस्तिक्यम् । तस्वान्तरश्रवणेऽपि जिनोक्ततस्वविषये निराकाङ्क्षा प्रतिपत्तिः । आस्तिक्येन हि जीवधर्मतया अप्रत्यक्षं सम्यक्त्वं लक्ष्यते । तद्वान् हि आस्तिक इत्युच्यते । 66 'मन्नइ तमेव सच्च नीसंकं जं जिणेहि पन्नत्तं । सुहपरिणामो सम्मं कंखाइविसुत्तिआरहिओ || " [ श्र० प्र० ५९, धर्मसं० ८१२] १ दृश्यतां पृ० १७९ टि० १ ।। २ व्याघ्रादी मु. ॥ ४ ख ग घ ठ । दुविहा वि-शां. खं, मु. ॥ यां पृ० १७९ टि० १ ॥ ५ दृश्यतां पृ० १७९ टि० १ ॥ For Private & Personal Use Only द्वितीय: प्रकाश: श्लोक : १५ ॥१८२॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy