________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥१८२ ।।
Jain Education Intern
" नारय- तिरिय - नरा-मरभवेसु निवेयओ वसई दुक्खं ।
अकयपरलोयमग्गो ममत्तविसवेगरहिओ य ॥ " [ श्रा० प्र० ५७, धर्मसं० ८१० ] अन्ये तु संवेग-निर्वेदयोरर्थविपर्ययमाहुः – संवेगो भवविरागः, निर्वेदो मोक्षाभिलाष इति ।
-
अनुकम्पा दुःखितेषु अपक्षपातेन दुःखप्रहाणेच्छा । पक्षपातेन तु करुणा स्वपुत्रादौ व्याध्यादीनामप्यस्त्येव । सा चानुकम्पा द्रव्यतो भावतश्च भवति, द्रव्यतः सत्यां शक्तौ दुःखप्रतीकारेण, भावत आर्द्रहृदयत्वेन । यदाह'दटूहूण पाणिनिवहं भीमे भवसायरम्मि दुक्खत्तं ।
44
अविसेस ओणुकंपं दुहाव सामत्थओ कुणइ ।।" [ श्रा० प्र० ५८, धर्मसं० ८११ ]
अस्तीति मतिरस्येत्यास्तिकः, तस्य भावः कर्म वा आस्तिक्यम् । तस्वान्तरश्रवणेऽपि जिनोक्ततस्वविषये निराकाङ्क्षा प्रतिपत्तिः । आस्तिक्येन हि जीवधर्मतया अप्रत्यक्षं सम्यक्त्वं लक्ष्यते । तद्वान् हि आस्तिक इत्युच्यते । 66 'मन्नइ तमेव सच्च नीसंकं जं जिणेहि पन्नत्तं ।
सुहपरिणामो सम्मं कंखाइविसुत्तिआरहिओ || " [ श्र० प्र० ५९, धर्मसं० ८१२]
१ दृश्यतां पृ० १७९ टि० १ ।। २ व्याघ्रादी मु. ॥ ४ ख ग घ ठ । दुविहा वि-शां. खं, मु. ॥
यां पृ० १७९ टि० १ ॥ ५ दृश्यतां पृ० १७९ टि० १ ॥
For Private & Personal Use Only
द्वितीय: प्रकाश:
श्लोक : १५
॥१८२॥
5
10
www.jainelibrary.org