SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ शम-संवेग-निदा-अनुकम्पा-ऽस्तिक्यलक्षणेः । लक्षणैः पञ्चभिः सम्यक् सम्यक्त्वमुपलक्ष्यते ॥१५।। पश्चमिर्लक्षणलिङ्गः पररथं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यते । लिङ्गानि तु शम-संवेग-निदा-ऽनुकम्पाऽऽस्तिक्यस्वरूपाणि । शमः प्रशमः क्रूराणामनन्तानुवन्धिनां कषायाणामनुदयः । स च प्रकृत्या वा कषायपरिणतेः कदुफलावलोकनाद्वा भवति । यदाह र कम्माणं नाऊणं वा विवागमसुहं ति । अवरद्धे वि न कुप्पइ उवसमओ सव्वकालं पि ॥१॥"[श्रा०प्र०५५, धर्मसं० ८०] १ तुलना-धर्मसं० वृ० पृ०४२॥ २॥ पईए" इत्यादयः पञ्च आर्या उमास्वातिविरचितत्वेन प्रसिद्ध श्रावकज्ञप्तिप्रकरणे, हरिभद्रमरिविरचिते धर्मसंग्रहण्यादौ चोपलभ्यन्ते । तत्र श्रावकज्ञप्तिप्रकरणस्य हरिभद्रसूरिविरचितं व्याख्यानमित्थमुपलभ्यते " पयईइ व कमाणं वियाणि वा विवागमसुई ति । अवरखे विण कुप्पद उपसमओ सव्यकालंपि ॥१५॥ प्रकृत्या वा सम्यक्त्वाणुवेदकजीवस्वभावेन घा, कर्मणां कषायनिबन्धनानां विज्ञाय वा विपाकमशुभमिति । तथा हि-कषायाविष्टोऽन्तर्मुहूर्तेन यत् कर्म बध्नाति तदनेकाभि: सागरोपमकोटाकोटीभिरपि दुःखेन वेदयतीत्यशुभो विपाकः । एतज्ज्ञात्वा किम् ! अपराद्धेऽपि न कुप्यति, अपराभ्यत इति अपराद्धः प्रतिकूलकारी, तस्मिन्नपि कोपं न ॥१७९॥ Jain Education Int a l For Private & Personal Use Only | www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy