SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ eatuज्ञ वृत्ति विभूषितं योगशास्त्रम् 1186811 Jain Education Inter किश्च - इत्याह दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्यते । वेदे कर्तुरभावाच्च दोषाशङ्कैव नास्ति नः ||३|| ” [ 1 अपौरुषेयं वचनमसम्भवि भवेद्यदि । न प्रमाणं भवेद्वाचां ह्याप्ताधीना प्रमाणता ||१२|| पुरुषेण कृतं पौरुषेयम्, तत्प्रतिषेधादपौरुषेयम् । उच्यते स्थान-करणाभिघातपूर्वकं पुरुषेण प्रतिपाद्यते इति वचनम् । तदिदं परस्पर विरुद्धम् - अपौरुषेयं वचनं चेति । तदेवाह – असम्भवि । न ह्यस्ति सम्भवो वचनस्य श्रसरेणोरिवाकाशे । न चामूर्त्तस्य सतोऽप्यदर्शनमिति वक्तुं युक्तं प्रमाणाभावात् । अभिव्यञ्जकवशाच्छन्द श्रवणमेव प्रमाणमिति चेत्, न, तस्य जन्यत्वेऽप्युपपत्तेः । अभिव्यङ्ग्यत्वे प्रत्युत दोषसम्भवः । एकशब्दाभिव्यक्त्यर्थं स्थानकरणाभिघाते शब्दान्तराणामपि तद्देशानामभिव्यक्तिप्रसङ्गः । न च प्रतिनियतव्यञ्जकव्यङ्ग्यता शब्दानां भवति, व्यङ्गान्तरेषु तददर्शनात् । तथा च १ "व्यंग्यत्वेन शां. ॥ २ तद्देश्याना' मु. ॥ For Private & Personal Use Only द्वितीय: प्रकाशः श्लोक १२ ॥१७६॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy