SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ||१.६७।। Jain Education Inter न हि विवक्षितस्यैकस्यापीष्टस्यार्थस्य ज्ञानमशेषार्थज्ञानमन्तरेण भवति । सर्वे हि भावा भावान्तरैः साधारणासाधारणरूपा इत्यशेषज्ञतामन्तरेण सालक्षण्य - वैलक्षण्याभ्यां नैकोऽपि ज्ञातो भवति । यदाहु: "एको भावः सर्वथा येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा एको भावस्तत्त्वतस्तेन दृष्टः || १ || " जितरागादिदोष इत्यनेनापायापगमातिशयमाह । तत्रेदं सर्वजनप्रतीतम्, यथा- सन्ति रागद्वेषादयः । ते च दोषाः, तैरात्मनो दूषणात् । ते च जिता: प्रतिपक्षसेवादिभिर्भगवतेति जितरागादिदोष इत्युक्तम् । सदा रागादिरहित एव कश्चित् पुरुषविशेषोऽस्तीति तु वार्तामात्रम् । अजितरागादेवास्मदादिवन्न देवत्वमिति । त्रैलोक्यपूजित इत्यनेन पूजातिशयमाह । कतिपयप्रतारितमुग्धबुद्धिपूजायां हि न देवत्वं स्यात् । यदा तु चलितासनैः सुरासुरैर्नानादेशभाषाव्यवहारविसंस्थुलैर्मनुष्यैः परस्परनिरुद्धवैरैः सख्यमुपागतैस्तिर्यग्भिश्च समवसरण भूमिभिपतद्भिरहमहमिकया सेवा अलिपूजा - गुणस्तोत्र - धर्मदेशनामृतरसास्वादादिभिः पूज्यते भगवान् तदा देवत्वमिति । यथास्थितार्थवादीत्यनेन वागतिशयः । यथास्थितं सद्भूतमर्थं वदतीत्येवंशीलो यथास्थितार्थवादी, यदाचक्ष्महि स्तुतौ" अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिमं प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थान निर्बन्धरसं परेषाम् ||" [ अयोग० २२ ] १-क. व. । षज्ञानमन्तरेण मु. ॥ २ सेवनादि' मु. ॥ ३ स्तीति वार्ता शां. खं. ॥ For Private & Personal Use Only 5 10 ॥१६७॥ www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy