________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः४ ॥१६६॥
॥१६६॥
मिथ्यात्वं परमो रोगो मिथ्यात्वं परमं तमः। मिथ्यात्वं परमः शत्रुमिथ्यात्वं परमं विषम् ॥१॥ जन्मन्येकत्र दुःखाय रोगो ध्वान्तं रिपुर्विषम् । अपि जन्मसहस्रेषु मिथ्यात्वमचिकित्सितम् ॥२॥
मिथ्यात्वेनालीढचित्ता नितान्तं तत्वातत्वं जानते नैव जीवाः ।
कि जात्यन्धाः कुत्रचिद्वस्तुजाते रम्या ऽरम्यव्यक्तिमासादयेयुः ॥३॥ देवादेव-गुर्वगुरु-धर्माधर्मेषु लक्षयितव्येषु देवलक्षणमाह
सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः ।
यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥४॥ देवस्य देवत्वे चतुरोऽतिशयानाचक्षते विचक्षणाः तद्यथा-ज्ञानातिशयः १, अपायापगमातिशयः २, पूजातिशयः ३, वागतिशयश्च ४ । तत्र सर्वज्ञ इत्यनेन सकलजीवाजीवादितत्वज्ञतया ज्ञानातिशयमाह। न तु यथाहुर्विशृङ्खलवादिनः परे" सर्व पश्यतु वा मा वा तत्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ [प्रमाणवा० १।३३] दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे ॥" [प्रमाणवा० १॥३५] इति ।
१ चेत्तन ख. । चेदेतान् मु.॥
Jain Education Intl
For Private & Personal use only
Jwww.jainelibrary.org