________________
1188411
Jain Education Inter
किंतु प्राकृत लोकानां ' सर्वे देवा वन्दनीया न निन्दनीयाः; एवं सर्वे गुरवः सर्वे धर्माः' इति २ | आभिनिवेशिकं जानतोऽपि यथास्थितं वस्तु दुरभिनिवेशलेशविप्लावितधियो जमालेवि भवति ३ | सांशयिकं देवगुरुधर्मेषु 'अयमयं वा' इति संशयानस्य भवति ४ |
अनाभोगिकं विचारशून्यस्यै केन्द्रियादेव विशेषविज्ञानविकलस्य भवति ५। यदाह - “ अभिग्गअि अणभिग्गहं च त अभिणिवेसिअं चैव । संसइअमणाभोगं मिच्छतं पंचहा होड़ || " [ पञ्चसं० १८६ ]
अत्रान्तरश्लोका :
१" अभिगृहीतमन भिगृहीतं च आभिनिवेशिकं चैव सांशयिकमनाभोगं मिथ्यात्वं पञ्चधा भवति इति पदानि । पदार्थस्तु अभि आभिमुख्येन तत्त्वबुद्धया गृहीतं यथा भौत - भागवत - बौद्धादिभिः । न अभिगृहीतमन भिगृहीतं यथा एक-द्वि-शि- चतुरिन्द्रयैर्भद्रकैश्च । अभिनिवेशे भवमाभिनिवेशिकमद्दत्प्ररूपित पदार्थ प्रोद्दलनं गोष्ठामा हिलस्येव । संशये भवं सांशयिक जीवादिपदार्थेष्वेक देशाश्रद्धानम् - अथ सर्वज्ञप्ररूपितं न वेति । आभोगनमाभोगः नाभोग अनाभोगः, आगमस्या पर्यालोचोऽज्ञानमेव श्रेय इति भावः । प्रथममकारः समुच्चये, द्वितीयचकारो ऽनुक्तसूचकः 'तेसट्टा तिनि सया इत्यादि, अथवा ' जावइया वयणपहा ' इत्यादि । एवकारोऽवधारणे, बन्धहेतुत्वे पञ्चैव नाभ्यधिकानि शेषा विशेषास्तदन्तर्गता एव द्रष्टव्या इति गाथार्थः । " इति पञ्चसंग्रहस्वोपज्ञवृत्तौ ॥ २ ग्गद्दियं - क. पञ्चसंग्रहे च ॥ ३ अ - शां खं । " इ चेअ चिअ व अवधारणे " सि० ८ । २ । १८४ ।
४२
For Private & Personal Use Only
10
॥१६५॥ 15
www.jainelibrary.org